संस्कृत शब्द​ अग्रजः का अर्थ (Meaning of Samskrit word agrajaH)

अग्रजः

वर्णविच्छेदः – अ + ग् + र् + अ + ज् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • भीमस्य अग्रजः युधिष्ठिरः अस्ति।
  • मम अग्रजः नगरात् आगमिष्यति, मधुरम् आनेष्यति।

हिन्दी में अर्थ​

बड़े भाई

Meaning in English

an elder brother