पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ महात्मानं का अर्थ (Meaning of Samskrit word mahAtmAnaM)

महात्मानं 🔊

वर्णविच्छेदः – म् + अ + ह् + आ + त् + म् + आ + न् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — महात्मन्
  • नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः श्रेष्ठी महात्मानं दृष्ट्वा तस्य पादौ अस्पृशत्।
  • महात्मानं पूज्यते सर्वे।
  • महात्मानं दृष्ट्वा अनुग्रहं प्राप्तवान्।

हिन्दी में अर्थ​

महान आत्मा

Meaning in English

the great soul

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)