संस्कृत शब्द​ आस्म का अर्थ (Meaning of Samskrit word Asma)

आस्म

वर्णविच्छेदः – आ + स् + म् + अ
बहुवचनम् पुरुषः — उत्तमः क्रियापदम्
धातुः - अस्, लकारः - ल​ङ्
  • यूयं सर्वे कुत्र गतवन्तः आस्त? - वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म।

हिन्दी में अर्थ​

थे

Meaning in English

were