संस्कृत शब्द​ सुखेन का अर्थ (Meaning of Samskrit word sukhena)

सुखेन

वर्णविच्छेदः – स् + उ + ख् + ए + न् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — तृतीया
मूलशब्दः - सुख
  • सः सुखेन जीवति।
  • एवमेव सः विनायासं सुखेन जीवति स्म​।
  • तदनन्तरं काकः पत्न्या सह सुखेन जीवितवान्।

हिन्दी में अर्थ​

सुख से

Meaning in English

with happiness