संस्कृत शब्द सङ्गीतकार्यक्रमं का अर्थ (Meaning of Samskrit word sa~NgItakAryakramaM)
सङ्गीतकार्यक्रमं
वर्णविच्छेदः – स् + अ + ङ् + ग् + ई + त् + अ + क् + आ + र् + य् + अ + क् + र् + अ + म् + अं
- यूयं सर्वे कुत्र गतवन्तः आस्त? - वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म।
हिन्दी में अर्थ
सङ्गीत कार्यक्रम को
Meaning in English
to a musical program/concert