#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ सङ्गीतकार्यक्रमं का अर्थ (Meaning of Samskrit word sa~NgItakAryakramaM)

सङ्गीतकार्यक्रमं

वर्णविच्छेदः – स् + अ + ङ् + ग् + ई + त् + अ + क् + आ + र् + य् + अ + क् + र् + अ + म् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • यूयं सर्वे कुत्र गतवन्तः आस्त? - वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म।

हिन्दी में अर्थ​

सङ्गीत कार्यक्रम को

Meaning in English

to a musical program/concert

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)