संस्कृत शब्द​ सङ्गीतकार्यक्रमं का अर्थ (Meaning of Samskrit word sa~NgItakAryakramaM)

सङ्गीतकार्यक्रमं

वर्णविच्छेदः – स् + अ + ङ् + ग् + ई + त् + अ + क् + आ + र् + य् + अ + क् + र् + अ + म् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • यूयं सर्वे कुत्र गतवन्तः आस्त? - वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म।

हिन्दी में अर्थ​

सङ्गीत कार्यक्रम को

Meaning in English

to a musical program/concert