संस्कृत शब्द​ गीतोपदेशं का अर्थ (Meaning of Samskrit word gItopadeshaM)

गीतोपदेशं

वर्णविच्छेदः – ग् + ई + त् + ओ + प् + अ + द् + ए + श् + अं
  • अर्जुनः गीतोपदेशं शृणोति।
  • श्रीकृष्णः अर्जुनस्य अज्ञाननिवारणार्थं गीतोपदेशं कृतवान्।

हिन्दी में अर्थ​

गीता का उपदेश

Meaning in English

the preaching of the Gita