Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ आचरितवान् का अर्थ (Meaning of Samskrit word AcharitavAn)

आचरितवान् 🔊

वर्णविच्छेदः – आ + च् + अ + र् + इ + त् + अ + व् + आ + न्
  • सः सहस्त्रम् अश्वमेधान् आचरितवान् आसीत्। अशेषां पृथिवीं जितवान् आसीत्। परन्तु तस्य सन्ततिः आसीत्।
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

किया

Meaning in English

performed

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)