संस्कृत शब्द​ आचरितवान् का अर्थ (Meaning of Samskrit word AcharitavAn)

आचरितवान्

वर्णविच्छेदः – आ + च् + अ + र् + इ + त् + अ + व् + आ + न्
  • सः सहस्त्रम् अश्वमेधान् आचरितवान् आसीत्। अशेषां पृथिवीं जितवान् आसीत्। परन्तु तस्य सन्ततिः न आसीत्।
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

किया

Meaning in English

performed