संस्कृत शब्द​ अशेषां का अर्थ (Meaning of Samskrit word asheShAM)

अशेषां

वर्णविच्छेदः – अ + श् + ए + ष् + आं
  • सः सहस्त्रम् अश्वमेधान् आचरितवान् आसीत्। अशेषां पृथिवीं जितवान् आसीत्। परन्तु तस्य सन्ततिः न आसीत्।

हिन्दी में अर्थ​

संपूर्ण, समूचा

Meaning in English

without remainder, entire