संस्कृत शब्द​ अश्वमेधान् का अर्थ (Meaning of Samskrit word ashvamedhAn)

अश्वमेधान्

वर्णविच्छेदः – अ + श् + व् + अ + म् + ए + ध् + आ + न्
  • सः सहस्त्रम् अश्वमेधान् आचरितवान् आसीत्। अशेषां पृथिवीं जितवान् आसीत्। परन्तु तस्य सन्ततिः न आसीत्।

हिन्दी में अर्थ​

अश्वमेध यज्ञ

Meaning in English

Ashvamedha Yajna