#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ अश्वमेधान् का अर्थ (Meaning of Samskrit word ashvamedhAn)

अश्वमेधान्

वर्णविच्छेदः – अ + श् + व् + अ + म् + ए + ध् + आ + न्
  • सः सहस्त्रम् अश्वमेधान् आचरितवान् आसीत्। अशेषां पृथिवीं जितवान् आसीत्। परन्तु तस्य सन्ततिः न आसीत्।

हिन्दी में अर्थ​

अश्वमेध यज्ञ

Meaning in English

Ashvamedha Yajna

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)