संस्कृत शब्द​ ऋषयश्च का अर्थ (Meaning of Samskrit word RRiShayashcha)

ऋषयश्च

वर्णविच्छेदः – ऋ + ष् + अ + य् + अ + श् + च् + अ
  • एतस्मात् प्रकरणात् देवाः ऋषयश्च भीताः अभवन्।

हिन्दी में अर्थ​

ऋषियाँ और

Meaning in English

sages and