संस्कृत शब्द​ भीताः का अर्थ (Meaning of Samskrit word bhItAH)

भीताः

वर्णविच्छेदः – भ् + ई + त् + आः
  • एतस्मात् प्रकरणात् देवाः ऋषयश्च भीताः अभवन्।
  • भवन्तः भीताः मा भवन्तु।

हिन्दी में अर्थ​

भयभीत

Meaning in English

frightened