संस्कृत शब्द​ देवाः का अर्थ (Meaning of Samskrit word devAH)

देवाः

वर्णविच्छेदः – द् + ए + व् + आः
बहुवचनम् विभक्तिः — प्रथमा
  • एतस्मात् प्रकरणात् देवाः ऋषयश्च भीताः अभवन्।
  • के स्वर्गे निवसन्ति? — देवाः स्वर्गे निवसन्ति।
  • बाणासुरसंहारिकां प्राप्तुं देवाः एकं यज्ञं कुर्वन्ति।

हिन्दी में अर्थ​

देवताएँ

Meaning in English

gods