संस्कृत धातुरूप - युप् (Samskrit Dhaturoop - yup)
युप्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | युप्यति | युप्यतः | युप्यन्ति |
मध्यमपुरुषः | युप्यसि | युप्यथः | युप्यथ |
उत्तमपुरुषः | युप्यामि | युप्यावः | युप्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | युयोप | युयुपतुः | युयुपुः |
मध्यमपुरुषः | युयोपिथ | युयुपथुः | युयुप |
उत्तमपुरुषः | युयोप | युयुपिव | युयुपिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | योपिता | योपितारौ | योपितारः |
मध्यमपुरुषः | योपितासि | योपितास्थः | योपितास्थ |
उत्तमपुरुषः | योपितास्मि | योपितास्वः | योपितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | योपिष्यति | योपिष्यतः | योपिष्यन्ति |
मध्यमपुरुषः | योपिष्यसि | योपिष्यथः | योपिष्यथ |
उत्तमपुरुषः | योपिष्यामि | योपिष्यावः | योपिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | युप्यतात्, युप्यताद्, युप्यतु | युप्यताम् | युप्यन्तु |
मध्यमपुरुषः | युप्य, युप्यतात्, युप्यताद् | युप्यतम् | युप्यत |
उत्तमपुरुषः | युप्यानि | युप्याव | युप्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अयुप्यत्, अयुप्यद् | अयुप्यताम् | अयुप्यन् |
मध्यमपुरुषः | अयुप्यः | अयुप्यतम् | अयुप्यत |
उत्तमपुरुषः | अयुप्यम् | अयुप्याव | अयुप्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | युप्येत्, युप्येद् | युप्येताम् | युप्येयुः |
मध्यमपुरुषः | युप्येः | युप्येतम् | युप्येत |
उत्तमपुरुषः | युप्येयम् | युप्येव | युप्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | युप्यात्, युप्याद् | युप्यास्ताम् | युप्यासुः |
मध्यमपुरुषः | युप्याः | युप्यास्तम् | युप्यास्त |
उत्तमपुरुषः | युप्यासम् | युप्यास्व | युप्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अयुपत्, अयुपद् | अयुपताम् | अयुपन् |
मध्यमपुरुषः | अयुपः | अयुपतम् | अयुपत |
उत्तमपुरुषः | अयुपम् | अयुपाव | अयुपाम |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अयोपिष्यत्, अयोपिष्यद् | अयोपिष्यताम् | अयोपिष्यन् |
मध्यमपुरुषः | अयोपिष्यः | अयोपिष्यतम् | अयोपिष्यत |
उत्तमपुरुषः | अयोपिष्यम् | अयोपिष्याव | अयोपिष्याम |