notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - कुप् (Samskrit Dhaturoop - kup)

कुप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुप्यति कुप्यतः कुप्यन्ति
मध्यमपुरुषः कुप्यसि कुप्यथः कुप्यथ
उत्तमपुरुषः कुप्यामि कुप्यावः कुप्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चुकोप चुकुपतुः चुकुपुः
मध्यमपुरुषः चुकोपिथ चुकुपथुः चुकुप
उत्तमपुरुषः चुकोप चुकुपिव चुकुपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कोपिता कोपितारौ कोपितारः
मध्यमपुरुषः कोपितासि कोपितास्थः कोपितास्थ
उत्तमपुरुषः कोपितास्मि कोपितास्वः कोपितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कोपिष्यति कोपिष्यतः कोपिष्यन्ति
मध्यमपुरुषः कोपिष्यसि कोपिष्यथः कोपिष्यथ
उत्तमपुरुषः कोपिष्यामि कोपिष्यावः कोपिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुप्यतात्, कुप्यताद्, कुप्यतु कुप्यताम् कुप्यन्तु
मध्यमपुरुषः कुप्य, कुप्यतात्, कुप्यताद् कुप्यतम् कुप्यत
उत्तमपुरुषः कुप्यानि कुप्याव कुप्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुप्यत्, अकुप्यद् अकुप्यताम् अकुप्यन्
मध्यमपुरुषः अकुप्यः अकुप्यतम् अकुप्यत
उत्तमपुरुषः अकुप्यम् अकुप्याव अकुप्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुप्येत्, कुप्येद् कुप्येताम् कुप्येयुः
मध्यमपुरुषः कुप्येः कुप्येतम् कुप्येत
उत्तमपुरुषः कुप्येयम् कुप्येव कुप्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुप्यात्, कुप्याद् कुप्यास्ताम् कुप्यासुः
मध्यमपुरुषः कुप्याः कुप्यास्तम् कुप्यास्त
उत्तमपुरुषः कुप्यासम् कुप्यास्व कुप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुपत्, अकुपद् अकुपताम् अकुपन्
मध्यमपुरुषः अकुपः अकुपतम् अकुपत
उत्तमपुरुषः अकुपम् अकुपाव अकुपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकोपिष्यत्, अकोपिष्यद् अकोपिष्यताम् अकोपिष्यन्
मध्यमपुरुषः अकोपिष्यः अकोपिष्यतम् अकोपिष्यत
उत्तमपुरुषः अकोपिष्यम् अकोपिष्याव अकोपिष्याम