संस्कृत धातुरूप - रुप् (Samskrit Dhaturoop - rup)
रुप्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | रुप्यति | रुप्यतः | रुप्यन्ति |
मध्यमपुरुषः | रुप्यसि | रुप्यथः | रुप्यथ |
उत्तमपुरुषः | रुप्यामि | रुप्यावः | रुप्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | रुरोप | रुरुपतुः | रुरुपुः |
मध्यमपुरुषः | रुरोपिथ | रुरुपथुः | रुरुप |
उत्तमपुरुषः | रुरोप | रुरुपिव | रुरुपिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | रोपिता | रोपितारौ | रोपितारः |
मध्यमपुरुषः | रोपितासि | रोपितास्थः | रोपितास्थ |
उत्तमपुरुषः | रोपितास्मि | रोपितास्वः | रोपितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | रोपिष्यति | रोपिष्यतः | रोपिष्यन्ति |
मध्यमपुरुषः | रोपिष्यसि | रोपिष्यथः | रोपिष्यथ |
उत्तमपुरुषः | रोपिष्यामि | रोपिष्यावः | रोपिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | रुप्यतात्, रुप्यताद्, रुप्यतु | रुप्यताम् | रुप्यन्तु |
मध्यमपुरुषः | रुप्य, रुप्यतात्, रुप्यताद् | रुप्यतम् | रुप्यत |
उत्तमपुरुषः | रुप्याणि | रुप्याव | रुप्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अरुप्यत्, अरुप्यद् | अरुप्यताम् | अरुप्यन् |
मध्यमपुरुषः | अरुप्यः | अरुप्यतम् | अरुप्यत |
उत्तमपुरुषः | अरुप्यम् | अरुप्याव | अरुप्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | रुप्येत्, रुप्येद् | रुप्येताम् | रुप्येयुः |
मध्यमपुरुषः | रुप्येः | रुप्येतम् | रुप्येत |
उत्तमपुरुषः | रुप्येयम् | रुप्येव | रुप्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | रुप्यात्, रुप्याद् | रुप्यास्ताम् | रुप्यासुः |
मध्यमपुरुषः | रुप्याः | रुप्यास्तम् | रुप्यास्त |
उत्तमपुरुषः | रुप्यासम् | रुप्यास्व | रुप्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अरुपत्, अरुपद् | अरुपताम् | अरुपन् |
मध्यमपुरुषः | अरुपः | अरुपतम् | अरुपत |
उत्तमपुरुषः | अरुपम् | अरुपाव | अरुपाम |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अरोपिष्यत्, अरोपिष्यद् | अरोपिष्यताम् | अरोपिष्यन् |
मध्यमपुरुषः | अरोपिष्यः | अरोपिष्यतम् | अरोपिष्यत |
उत्तमपुरुषः | अरोपिष्यम् | अरोपिष्याव | अरोपिष्याम |