संस्कृत धातुरूप - यु (Samskrit Dhaturoop - yu)

यु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यौति युतः युवन्ति
मध्यमपुरुषः यौषि युथः युथ
उत्तमपुरुषः यौमि युवः युमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः युयाव युयुवतुः युयुवुः
मध्यमपुरुषः युयविथ युयुवथुः युयुव
उत्तमपुरुषः युयव, युयाव युयुविव युयुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यविता यवितारौ यवितारः
मध्यमपुरुषः यवितासि यवितास्थः यवितास्थ
उत्तमपुरुषः यवितास्मि यवितास्वः यवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यविष्यति यविष्यतः यविष्यन्ति
मध्यमपुरुषः यविष्यसि यविष्यथः यविष्यथ
उत्तमपुरुषः यविष्यामि यविष्यावः यविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः युतात्, युताद्, यौतु युताम् युवन्तु
मध्यमपुरुषः युतात्, युताद्, युहि युतम् युत
उत्तमपुरुषः यवानि यवाव यवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयौत्, अयौद् अयुताम् अयुवन्
मध्यमपुरुषः अयौः अयुतम् अयुत
उत्तमपुरुषः अयवम् अयुव अयुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः युयात्, युयाद् युयाताम् युयुः
मध्यमपुरुषः युयाः युयातम् युयात
उत्तमपुरुषः युयाम् युयाव युयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यूयात्, यूयाद् यूयास्ताम् यूयासुः
मध्यमपुरुषः यूयाः यूयास्तम् यूयास्त
उत्तमपुरुषः यूयासम् यूयास्व यूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयावीत्, अयावीद् अयाविष्टाम् अयाविषुः
मध्यमपुरुषः अयावीः अयाविष्टम् अयाविष्ट
उत्तमपुरुषः अयाविषम् अयाविष्व अयाविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयविष्यत्, अयविष्यद् अयविष्यताम् अयविष्यन्
मध्यमपुरुषः अयविष्यः अयविष्यतम् अयविष्यत
उत्तमपुरुषः अयविष्यम् अयविष्याव अयविष्याम