संस्कृत धातुरूप - तु (Samskrit Dhaturoop - tu)

तु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तवीति, तौति तुतः, तुवीतः तुवन्ति
मध्यमपुरुषः तवीषि, तौषि तुथः, तुवीथः तुथ, तुवीथ
उत्तमपुरुषः तवीमि, तौमि तुवः, तुवीवः तुमः, तुवीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुताव तुतुवतुः तुतुवुः
मध्यमपुरुषः तुतविथ, तुतोथ तुतुवथुः तुतुव
उत्तमपुरुषः तुतव, तुताव तुतुविव तुतुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तोता तोतारौ तोतारः
मध्यमपुरुषः तोतासि तोतास्थः तोतास्थ
उत्तमपुरुषः तोतास्मि तोतास्वः तोतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तोष्यति तोष्यतः तोष्यन्ति
मध्यमपुरुषः तोष्यसि तोष्यथः तोष्यथ
उत्तमपुरुषः तोष्यामि तोष्यावः तोष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तवीतु, तुतात्, तुताद्, तुवीतात्, तुवीताद्, तौतु तुताम्, तुवीताम् तुवन्तु
मध्यमपुरुषः तुतात्, तुताद्, तुवीतात्, तुवीताद्, तुवीहि, तुहि तुतम्, तुवीतम् तुत, तुवीत
उत्तमपुरुषः तवानि तवाव तवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतवीत्, अतवीद्, अतौत्, अतौद् अतुताम्, अतुवीताम् अतुवन्
मध्यमपुरुषः अतवीः, अतौः अतुतम्, अतुवीतम् अतुत, अतुवीत
उत्तमपुरुषः अतवम् अतुव, अतुवीव अतुम, अतुवीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुयात्, तुयाद्, तुवीयात्, तुवीयाद् तुयाताम्, तुवीयाताम् तुयुः, तुवीयुः
मध्यमपुरुषः तुयाः, तुवीयाः तुयातम्, तुवीयातम् तुयात, तुवीयात
उत्तमपुरुषः तुयाम्, तुवीयाम् तुयाव, तुवीयाव तुयाम, तुवीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूयात्, तूयाद् तूयास्ताम् तूयासुः
मध्यमपुरुषः तूयाः तूयास्तम् तूयास्त
उत्तमपुरुषः तूयासम् तूयास्व तूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतौषीत्, अतौषीद् अतौष्टाम् अतौषुः
मध्यमपुरुषः अतौषीः अतौष्टम् अतौष्ट
उत्तमपुरुषः अतौषम् अतौष्व अतौष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतोष्यत्, अतोष्यद् अतोष्यताम् अतोष्यन्
मध्यमपुरुषः अतोष्यः अतोष्यतम् अतोष्यत
उत्तमपुरुषः अतोष्यम् अतोष्याव अतोष्याम