संस्कृत धातुरूप - शी (Samskrit Dhaturoop - shI)

शी

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शेते शयाते शेरते
मध्यमपुरुषः शेषे शयाथे शेध्वे
उत्तमपुरुषः शये शेवहे शेमहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शिश्ये शिश्याते शिश्यिरे
मध्यमपुरुषः शिश्यिषे शिश्याथे शिश्यिढ्वे, शिश्यिध्वे
उत्तमपुरुषः शिश्ये शिश्यिवहे शिश्यिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शयिता शयितारौ शयितारः
मध्यमपुरुषः शयितासे शयितासाथे शयिताध्वे
उत्तमपुरुषः शयिताहे शयितास्वहे शयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शयिष्यते शयिष्येते शयिष्यन्ते
मध्यमपुरुषः शयिष्यसे शयिष्येथे शयिष्यध्वे
उत्तमपुरुषः शयिष्ये शयिष्यावहे शयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शेताम् शयाताम् शेरताम्
मध्यमपुरुषः शेष्व शयाथाम् शेध्वम्
उत्तमपुरुषः शयै शयावहै शयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशेत अशयाताम् अशेरत
मध्यमपुरुषः अशेथाः अशयाथाम् अशेध्वम्
उत्तमपुरुषः अशयि अशेवहि अशेमहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शयीत शयीयाताम् शयीरन्
मध्यमपुरुषः शयीथाः शयीयाथाम् शयीध्वम्
उत्तमपुरुषः शयीय शयीवहि शयीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शयिषीष्ट शयिषीयास्ताम् शयिषीरन्
मध्यमपुरुषः शयिषीष्ठाः शयिषीयास्थाम् शयिषीढ्वम्, शयिषीध्वम्
उत्तमपुरुषः शयिषीय शयिषीवहि शयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशयिष्ट अशयिषाताम् अशयिषत
मध्यमपुरुषः अशयिष्ठाः अशयिषाथाम् अशयिढ्वम्, अशयिध्वम्
उत्तमपुरुषः अशयिषि अशयिष्वहि अशयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशयिष्यत अशयिष्येताम् अशयिष्यन्त
मध्यमपुरुषः अशयिष्यथाः अशयिष्येथाम् अशयिष्यध्वम्
उत्तमपुरुषः अशयिष्ये अशयिष्यावहि अशयिष्यामहि