Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - यक्ष् (Samskrit Dhaturoop - yakSh)

यक्ष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षयते यक्षयेते यक्षयन्ते
मध्यमपुरुषः यक्षयसे यक्षयेथे यक्षयध्वे
उत्तमपुरुषः यक्षये यक्षयावहे यक्षयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षयाञ्चक्रे, यक्षयामास, यक्षयाम्बभूव यक्षयाञ्चक्राते, यक्षयामासतुः, यक्षयाम्बभूवतुः यक्षयाञ्चक्रिरे, यक्षयामासुः, यक्षयाम्बभूवुः
मध्यमपुरुषः यक्षयाञ्चकृषे, यक्षयामासिथ, यक्षयाम्बभूविथ यक्षयाञ्चक्राथे, यक्षयामासथुः, यक्षयाम्बभूवथुः यक्षयाञ्चकृढ्वे, यक्षयामास, यक्षयाम्बभूव
उत्तमपुरुषः यक्षयाञ्चक्रे, यक्षयामास, यक्षयाम्बभूव यक्षयाञ्चकृवहे, यक्षयामासिव, यक्षयाम्बभूविव यक्षयाञ्चकृमहे, यक्षयामासिम, यक्षयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षयिता यक्षयितारौ यक्षयितारः
मध्यमपुरुषः यक्षयितासे यक्षयितासाथे यक्षयिताध्वे
उत्तमपुरुषः यक्षयिताहे यक्षयितास्वहे यक्षयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षयिष्यते यक्षयिष्येते यक्षयिष्यन्ते
मध्यमपुरुषः यक्षयिष्यसे यक्षयिष्येथे यक्षयिष्यध्वे
उत्तमपुरुषः यक्षयिष्ये यक्षयिष्यावहे यक्षयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षयताम् यक्षयेताम् यक्षयन्ताम्
मध्यमपुरुषः यक्षयस्व यक्षयेथाम् यक्षयध्वम्
उत्तमपुरुषः यक्षयै यक्षयावहै यक्षयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयक्षयत अयक्षयेताम् अयक्षयन्त
मध्यमपुरुषः अयक्षयथाः अयक्षयेथाम् अयक्षयध्वम्
उत्तमपुरुषः अयक्षये अयक्षयावहि अयक्षयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षयेत यक्षयेयाताम् यक्षयेरन्
मध्यमपुरुषः यक्षयेथाः यक्षयेयाथाम् यक्षयेध्वम्
उत्तमपुरुषः यक्षयेय यक्षयेवहि यक्षयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षयिषीष्ट यक्षयिषीयास्ताम् यक्षयिषीरन्
मध्यमपुरुषः यक्षयिषीष्ठाः यक्षयिषीयास्थाम् यक्षयिषीढ्वम्, यक्षयिषीध्वम्
उत्तमपुरुषः यक्षयिषीय यक्षयिषीवहि यक्षयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अययक्षत अययक्षेताम् अययक्षन्त
मध्यमपुरुषः अययक्षथाः अययक्षेथाम् अययक्षध्वम्
उत्तमपुरुषः अययक्षे अययक्षावहि अययक्षामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयक्षयिष्यत अयक्षयिष्येताम् अयक्षयिष्यन्त
मध्यमपुरुषः अयक्षयिष्यथाः अयक्षयिष्येथाम् अयक्षयिष्यध्वम्
उत्तमपुरुषः अयक्षयिष्ये अयक्षयिष्यावहि अयक्षयिष्यामहि