#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कुत्स् (Samskrit Dhaturoop - kuts)

कुत्स्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुत्सयते कुत्सयेते कुत्सयन्ते
मध्यमपुरुषः कुत्सयसे कुत्सयेथे कुत्सयध्वे
उत्तमपुरुषः कुत्सये कुत्सयावहे कुत्सयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुत्सयाञ्चक्रे, कुत्सयामास, कुत्सयाम्बभूव कुत्सयाञ्चक्राते, कुत्सयामासतुः, कुत्सयाम्बभूवतुः कुत्सयाञ्चक्रिरे, कुत्सयामासुः, कुत्सयाम्बभूवुः
मध्यमपुरुषः कुत्सयाञ्चकृषे, कुत्सयामासिथ, कुत्सयाम्बभूविथ कुत्सयाञ्चक्राथे, कुत्सयामासथुः, कुत्सयाम्बभूवथुः कुत्सयाञ्चकृढ्वे, कुत्सयामास, कुत्सयाम्बभूव
उत्तमपुरुषः कुत्सयाञ्चक्रे, कुत्सयामास, कुत्सयाम्बभूव कुत्सयाञ्चकृवहे, कुत्सयामासिव, कुत्सयाम्बभूविव कुत्सयाञ्चकृमहे, कुत्सयामासिम, कुत्सयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुत्सयिता कुत्सयितारौ कुत्सयितारः
मध्यमपुरुषः कुत्सयितासे कुत्सयितासाथे कुत्सयिताध्वे
उत्तमपुरुषः कुत्सयिताहे कुत्सयितास्वहे कुत्सयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुत्सयिष्यते कुत्सयिष्येते कुत्सयिष्यन्ते
मध्यमपुरुषः कुत्सयिष्यसे कुत्सयिष्येथे कुत्सयिष्यध्वे
उत्तमपुरुषः कुत्सयिष्ये कुत्सयिष्यावहे कुत्सयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुत्सयताम् कुत्सयेताम् कुत्सयन्ताम्
मध्यमपुरुषः कुत्सयस्व कुत्सयेथाम् कुत्सयध्वम्
उत्तमपुरुषः कुत्सयै कुत्सयावहै कुत्सयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुत्सयत अकुत्सयेताम् अकुत्सयन्त
मध्यमपुरुषः अकुत्सयथाः अकुत्सयेथाम् अकुत्सयध्वम्
उत्तमपुरुषः अकुत्सये अकुत्सयावहि अकुत्सयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुत्सयेत कुत्सयेयाताम् कुत्सयेरन्
मध्यमपुरुषः कुत्सयेथाः कुत्सयेयाथाम् कुत्सयेध्वम्
उत्तमपुरुषः कुत्सयेय कुत्सयेवहि कुत्सयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुत्सयिषीष्ट कुत्सयिषीयास्ताम् कुत्सयिषीरन्
मध्यमपुरुषः कुत्सयिषीष्ठाः कुत्सयिषीयास्थाम् कुत्सयिषीढ्वम्, कुत्सयिषीध्वम्
उत्तमपुरुषः कुत्सयिषीय कुत्सयिषीवहि कुत्सयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचुकुत्सत अचुकुत्सेताम् अचुकुत्सन्त
मध्यमपुरुषः अचुकुत्सथाः अचुकुत्सेथाम् अचुकुत्सध्वम्
उत्तमपुरुषः अचुकुत्से अचुकुत्सावहि अचुकुत्सामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुत्सयिष्यत अकुत्सयिष्येताम् अकुत्सयिष्यन्त
मध्यमपुरुषः अकुत्सयिष्यथाः अकुत्सयिष्येथाम् अकुत्सयिष्यध्वम्
उत्तमपुरुषः अकुत्सयिष्ये अकुत्सयिष्यावहि अकुत्सयिष्यामहि