#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - भ्रूण् (Samskrit Dhaturoop - bhrUN)

भ्रूण्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रूणयते भ्रूणयेते भ्रूणयन्ते
मध्यमपुरुषः भ्रूणयसे भ्रूणयेथे भ्रूणयध्वे
उत्तमपुरुषः भ्रूणये भ्रूणयावहे भ्रूणयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रूणयाञ्चक्रे, भ्रूणयामास, भ्रूणयाम्बभूव भ्रूणयाञ्चक्राते, भ्रूणयामासतुः, भ्रूणयाम्बभूवतुः भ्रूणयाञ्चक्रिरे, भ्रूणयामासुः, भ्रूणयाम्बभूवुः
मध्यमपुरुषः भ्रूणयाञ्चकृषे, भ्रूणयामासिथ, भ्रूणयाम्बभूविथ भ्रूणयाञ्चक्राथे, भ्रूणयामासथुः, भ्रूणयाम्बभूवथुः भ्रूणयाञ्चकृढ्वे, भ्रूणयामास, भ्रूणयाम्बभूव
उत्तमपुरुषः भ्रूणयाञ्चक्रे, भ्रूणयामास, भ्रूणयाम्बभूव भ्रूणयाञ्चकृवहे, भ्रूणयामासिव, भ्रूणयाम्बभूविव भ्रूणयाञ्चकृमहे, भ्रूणयामासिम, भ्रूणयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रूणयिता भ्रूणयितारौ भ्रूणयितारः
मध्यमपुरुषः भ्रूणयितासे भ्रूणयितासाथे भ्रूणयिताध्वे
उत्तमपुरुषः भ्रूणयिताहे भ्रूणयितास्वहे भ्रूणयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रूणयिष्यते भ्रूणयिष्येते भ्रूणयिष्यन्ते
मध्यमपुरुषः भ्रूणयिष्यसे भ्रूणयिष्येथे भ्रूणयिष्यध्वे
उत्तमपुरुषः भ्रूणयिष्ये भ्रूणयिष्यावहे भ्रूणयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रूणयताम् भ्रूणयेताम् भ्रूणयन्ताम्
मध्यमपुरुषः भ्रूणयस्व भ्रूणयेथाम् भ्रूणयध्वम्
उत्तमपुरुषः भ्रूणयै भ्रूणयावहै भ्रूणयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रूणयत अभ्रूणयेताम् अभ्रूणयन्त
मध्यमपुरुषः अभ्रूणयथाः अभ्रूणयेथाम् अभ्रूणयध्वम्
उत्तमपुरुषः अभ्रूणये अभ्रूणयावहि अभ्रूणयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रूणयेत भ्रूणयेयाताम् भ्रूणयेरन्
मध्यमपुरुषः भ्रूणयेथाः भ्रूणयेयाथाम् भ्रूणयेध्वम्
उत्तमपुरुषः भ्रूणयेय भ्रूणयेवहि भ्रूणयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रूणयिषीष्ट भ्रूणयिषीयास्ताम् भ्रूणयिषीरन्
मध्यमपुरुषः भ्रूणयिषीष्ठाः भ्रूणयिषीयास्थाम् भ्रूणयिषीढ्वम्, भ्रूणयिषीध्वम्
उत्तमपुरुषः भ्रूणयिषीय भ्रूणयिषीवहि भ्रूणयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबुभ्रुणत अबुभ्रुणेताम् अबुभ्रुणन्त
मध्यमपुरुषः अबुभ्रुणथाः अबुभ्रुणेथाम् अबुभ्रुणध्वम्
उत्तमपुरुषः अबुभ्रुणे अबुभ्रुणावहि अबुभ्रुणामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रूणयिष्यत अभ्रूणयिष्येताम् अभ्रूणयिष्यन्त
मध्यमपुरुषः अभ्रूणयिष्यथाः अभ्रूणयिष्येथाम् अभ्रूणयिष्यध्वम्
उत्तमपुरुषः अभ्रूणयिष्ये अभ्रूणयिष्यावहि अभ्रूणयिष्यामहि