संस्कृत धातुरूप - यभ् (Samskrit Dhaturoop - yabh)

यभ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यभति यभतः यभन्ति
मध्यमपुरुषः यभसि यभथः यभथ
उत्तमपुरुषः यभामि यभावः यभामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययाभ येभतुः येभुः
मध्यमपुरुषः ययब्ध, येभिथ येभथुः येभ
उत्तमपुरुषः ययभ, ययाभ येभिव येभिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यब्धा यब्धारौ यब्धारः
मध्यमपुरुषः यब्धासि यब्धास्थः यब्धास्थ
उत्तमपुरुषः यब्धास्मि यब्धास्वः यब्धास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यप्स्यति यप्स्यतः यप्स्यन्ति
मध्यमपुरुषः यप्स्यसि यप्स्यथः यप्स्यथ
उत्तमपुरुषः यप्स्यामि यप्स्यावः यप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यभतात्, यभताद्, यभतु यभताम् यभन्तु
मध्यमपुरुषः यभ, यभतात्, यभताद् यभतम् यभत
उत्तमपुरुषः यभानि यभाव यभाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयभत्, अयभद् अयभताम् अयभन्
मध्यमपुरुषः अयभः अयभतम् अयभत
उत्तमपुरुषः अयभम् अयभाव अयभाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यभेत्, यभेद् यभेताम् यभेयुः
मध्यमपुरुषः यभेः यभेतम् यभेत
उत्तमपुरुषः यभेयम् यभेव यभेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यभ्यात्, यभ्याद् यभ्यास्ताम् यभ्यासुः
मध्यमपुरुषः यभ्याः यभ्यास्तम् यभ्यास्त
उत्तमपुरुषः यभ्यासम् यभ्यास्व यभ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयाप्सीत्, अयाप्सीद् अयाब्धाम् अयाप्सुः
मध्यमपुरुषः अयाप्सीः अयाब्धम् अयाब्ध
उत्तमपुरुषः अयाप्सम् अयाप्स्व अयाप्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयप्स्यत्, अयप्स्यद् अयप्स्यताम् अयप्स्यन्
मध्यमपुरुषः अयप्स्यः अयप्स्यतम् अयप्स्यत
उत्तमपुरुषः अयप्स्यम् अयप्स्याव अयप्स्याम