notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - स्कन्द् (Samskrit Dhaturoop - skand)

स्कन्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्कन्दति स्कन्दतः स्कन्दन्ति
मध्यमपुरुषः स्कन्दसि स्कन्दथः स्कन्दथ
उत्तमपुरुषः स्कन्दामि स्कन्दावः स्कन्दामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चस्कन्द चस्कन्दतुः चस्कन्दुः
मध्यमपुरुषः चस्कन्त्थ, चस्कन्थ, चस्कन्दिथ चस्कन्दथुः चस्कन्द
उत्तमपुरुषः चस्कन्द चस्कन्दिव चस्कन्दिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्कन्ता, स्कन्त्ता स्कन्तारौ, स्कन्त्तारौ स्कन्तारः, स्कन्त्तारः
मध्यमपुरुषः स्कन्तासि, स्कन्त्तासि स्कन्तास्थः, स्कन्त्तास्थः स्कन्तास्थ, स्कन्त्तास्थ
उत्तमपुरुषः स्कन्तास्मि, स्कन्त्तास्मि स्कन्तास्वः, स्कन्त्तास्वः स्कन्तास्मः, स्कन्त्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्कन्त्स्यति स्कन्त्स्यतः स्कन्त्स्यन्ति
मध्यमपुरुषः स्कन्त्स्यसि स्कन्त्स्यथः स्कन्त्स्यथ
उत्तमपुरुषः स्कन्त्स्यामि स्कन्त्स्यावः स्कन्त्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्कन्दतात्, स्कन्दताद्, स्कन्दतु स्कन्दताम् स्कन्दन्तु
मध्यमपुरुषः स्कन्द, स्कन्दतात्, स्कन्दताद् स्कन्दतम् स्कन्दत
उत्तमपुरुषः स्कन्दानि स्कन्दाव स्कन्दाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्कन्दत्, अस्कन्दद् अस्कन्दताम् अस्कन्दन्
मध्यमपुरुषः अस्कन्दः अस्कन्दतम् अस्कन्दत
उत्तमपुरुषः अस्कन्दम् अस्कन्दाव अस्कन्दाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्कन्देत्, स्कन्देद् स्कन्देताम् स्कन्देयुः
मध्यमपुरुषः स्कन्देः स्कन्देतम् स्कन्देत
उत्तमपुरुषः स्कन्देयम् स्कन्देव स्कन्देम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्कद्यात्, स्कद्याद् स्कद्यास्ताम् स्कद्यासुः
मध्यमपुरुषः स्कद्याः स्कद्यास्तम् स्कद्यास्त
उत्तमपुरुषः स्कद्यासम् स्कद्यास्व स्कद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्कदत्, अस्कदद्, अस्कान्त्सीत्, अस्कान्त्सीद् अस्कदताम्, अस्कान्ताम्, अस्कान्त्ताम् अस्कदन्, अस्कान्त्सुः
मध्यमपुरुषः अस्कदः, अस्कान्त्सीः अस्कदतम्, अस्कान्तम्, अस्कान्त्तम् अस्कदत, अस्कान्त, अस्कान्त्त
उत्तमपुरुषः अस्कदम्, अस्कान्त्सम् अस्कदाव, अस्कान्त्स्व अस्कदाम, अस्कान्त्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्कन्त्स्यत्, अस्कन्त्स्यद् अस्कन्त्स्यताम् अस्कन्त्स्यन्
मध्यमपुरुषः अस्कन्त्स्यः अस्कन्त्स्यतम् अस्कन्त्स्यत
उत्तमपुरुषः अस्कन्त्स्यम् अस्कन्त्स्याव अस्कन्त्स्याम