संस्कृत धातुरूप - नम् (Samskrit Dhaturoop - nam)

नम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नमति नमतः नमन्ति
मध्यमपुरुषः नमसि नमथः नमथ
उत्तमपुरुषः नमामि नमावः नमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननाम नेमतुः नेमुः
मध्यमपुरुषः ननन्थ, नेमिथ नेमथुः नेम
उत्तमपुरुषः ननम, ननाम नेमिव नेमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नन्ता नन्तारौ नन्तारः
मध्यमपुरुषः नन्तासि नन्तास्थः नन्तास्थ
उत्तमपुरुषः नन्तास्मि नन्तास्वः नन्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नंस्यति नंस्यतः नंस्यन्ति
मध्यमपुरुषः नंस्यसि नंस्यथः नंस्यथ
उत्तमपुरुषः नंस्यामि नंस्यावः नंस्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नमतात्, नमताद्, नमतु नमताम् नमन्तु
मध्यमपुरुषः नम, नमतात्, नमताद् नमतम् नमत
उत्तमपुरुषः नमानि नमाव नमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनमत्, अनमद् अनमताम् अनमन्
मध्यमपुरुषः अनमः अनमतम् अनमत
उत्तमपुरुषः अनमम् अनमाव अनमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नमेत्, नमेद् नमेताम् नमेयुः
मध्यमपुरुषः नमेः नमेतम् नमेत
उत्तमपुरुषः नमेयम् नमेव नमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नम्यात्, नम्याद् नम्यास्ताम् नम्यासुः
मध्यमपुरुषः नम्याः नम्यास्तम् नम्यास्त
उत्तमपुरुषः नम्यासम् नम्यास्व नम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनंसीत्, अनंसीद् अनंसिष्टाम् अनंसिषुः
मध्यमपुरुषः अनंसीः अनंसिष्टम् अनंसिष्ट
उत्तमपुरुषः अनंसिषम् अनंसिष्व अनंसिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनंस्यत्, अनंस्यद् अनंस्यताम् अनंस्यन्
मध्यमपुरुषः अनंस्यः अनंस्यतम् अनंस्यत
उत्तमपुरुषः अनंस्यम् अनंस्याव अनंस्याम