#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - व्यय (Samskrit Dhaturoop - vyaya)

व्यय

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययति व्यययतः व्यययन्ति
मध्यमपुरुषः व्यययसि व्यययथः व्यययथ
उत्तमपुरुषः व्यययामि व्यययावः व्यययामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययाञ्चकार, व्यययामास, व्यययाम्बभूव व्यययाञ्चक्रतुः, व्यययामासतुः, व्यययाम्बभूवतुः व्यययाञ्चक्रुः, व्यययामासुः, व्यययाम्बभूवुः
मध्यमपुरुषः व्यययाञ्चकर्थ, व्यययामासिथ, व्यययाम्बभूविथ व्यययाञ्चक्रथुः, व्यययामासथुः, व्यययाम्बभूवथुः व्यययाञ्चक्र, व्यययामास, व्यययाम्बभूव
उत्तमपुरुषः व्यययाञ्चकर, व्यययाञ्चकार, व्यययामास, व्यययाम्बभूव व्यययाञ्चकृव, व्यययामासिव, व्यययाम्बभूविव व्यययाञ्चकृम, व्यययामासिम, व्यययाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययिता व्यययितारौ व्यययितारः
मध्यमपुरुषः व्यययितासि व्यययितास्थः व्यययितास्थ
उत्तमपुरुषः व्यययितास्मि व्यययितास्वः व्यययितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययिष्यति व्यययिष्यतः व्यययिष्यन्ति
मध्यमपुरुषः व्यययिष्यसि व्यययिष्यथः व्यययिष्यथ
उत्तमपुरुषः व्यययिष्यामि व्यययिष्यावः व्यययिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययतात्, व्यययताद्, व्यययतु व्यययताम् व्यययन्तु
मध्यमपुरुषः व्ययय, व्यययतात्, व्यययताद् व्यययतम् व्यययत
उत्तमपुरुषः व्यययानि व्यययाव व्यययाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यययत्, अव्यययद् अव्यययताम् अव्यययन्
मध्यमपुरुषः अव्यययः अव्यययतम् अव्यययत
उत्तमपुरुषः अव्यययम् अव्यययाव अव्यययाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययेत्, व्यययेद् व्यययेताम् व्यययेयुः
मध्यमपुरुषः व्यययेः व्यययेतम् व्यययेत
उत्तमपुरुषः व्यययेयम् व्यययेव व्यययेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यय्यात्, व्यय्याद् व्यय्यास्ताम् व्यय्यासुः
मध्यमपुरुषः व्यय्याः व्यय्यास्तम् व्यय्यास्त
उत्तमपुरुषः व्यय्यासम् व्यय्यास्व व्यय्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवव्ययत्, अवव्ययद् अवव्ययताम् अवव्ययन्
मध्यमपुरुषः अवव्ययः अवव्ययतम् अवव्ययत
उत्तमपुरुषः अवव्ययम् अवव्ययाव अवव्ययाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यययिष्यत्, अव्यययिष्यद् अव्यययिष्यताम् अव्यययिष्यन्
मध्यमपुरुषः अव्यययिष्यः अव्यययिष्यतम् अव्यययिष्यत
उत्तमपुरुषः अव्यययिष्यम् अव्यययिष्याव अव्यययिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययते व्यययेते व्यययन्ते
मध्यमपुरुषः व्यययसे व्यययेथे व्यययध्वे
उत्तमपुरुषः व्ययये व्यययावहे व्यययामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययाञ्चक्रे, व्यययामास, व्यययाम्बभूव व्यययाञ्चक्राते, व्यययामासतुः, व्यययाम्बभूवतुः व्यययाञ्चक्रिरे, व्यययामासुः, व्यययाम्बभूवुः
मध्यमपुरुषः व्यययाञ्चकृषे, व्यययामासिथ, व्यययाम्बभूविथ व्यययाञ्चक्राथे, व्यययामासथुः, व्यययाम्बभूवथुः व्यययाञ्चकृढ्वे, व्यययामास, व्यययाम्बभूव
उत्तमपुरुषः व्यययाञ्चक्रे, व्यययामास, व्यययाम्बभूव व्यययाञ्चकृवहे, व्यययामासिव, व्यययाम्बभूविव व्यययाञ्चकृमहे, व्यययामासिम, व्यययाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययिता व्यययितारौ व्यययितारः
मध्यमपुरुषः व्यययितासे व्यययितासाथे व्यययिताध्वे
उत्तमपुरुषः व्यययिताहे व्यययितास्वहे व्यययितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययिष्यते व्यययिष्येते व्यययिष्यन्ते
मध्यमपुरुषः व्यययिष्यसे व्यययिष्येथे व्यययिष्यध्वे
उत्तमपुरुषः व्यययिष्ये व्यययिष्यावहे व्यययिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययताम् व्यययेताम् व्यययन्ताम्
मध्यमपुरुषः व्यययस्व व्यययेथाम् व्यययध्वम्
उत्तमपुरुषः व्यययै व्यययावहै व्यययामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यययत अव्यययेताम् अव्यययन्त
मध्यमपुरुषः अव्यययथाः अव्यययेथाम् अव्यययध्वम्
उत्तमपुरुषः अव्ययये अव्यययावहि अव्यययामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययेत व्यययेयाताम् व्यययेरन्
मध्यमपुरुषः व्यययेथाः व्यययेयाथाम् व्यययेध्वम्
उत्तमपुरुषः व्यययेय व्यययेवहि व्यययेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यययिषीष्ट व्यययिषीयास्ताम् व्यययिषीरन्
मध्यमपुरुषः व्यययिषीष्ठाः व्यययिषीयास्थाम् व्यययिषीढ्वम्, व्यययिषीध्वम्
उत्तमपुरुषः व्यययिषीय व्यययिषीवहि व्यययिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवव्ययत अवव्ययेताम् अवव्ययन्त
मध्यमपुरुषः अवव्ययथाः अवव्ययेथाम् अवव्ययध्वम्
उत्तमपुरुषः अवव्यये अवव्ययावहि अवव्ययामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यययिष्यत अव्यययिष्येताम् अव्यययिष्यन्त
मध्यमपुरुषः अव्यययिष्यथाः अव्यययिष्येथाम् अव्यययिष्यध्वम्
उत्तमपुरुषः अव्यययिष्ये अव्यययिष्यावहि अव्यययिष्यामहि