#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - रूप (Samskrit Dhaturoop - rUpa)

रूप

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयति रूपयतः रूपयन्ति
मध्यमपुरुषः रूपयसि रूपयथः रूपयथ
उत्तमपुरुषः रूपयामि रूपयावः रूपयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयाञ्चकार, रूपयामास, रूपयाम्बभूव रूपयाञ्चक्रतुः, रूपयामासतुः, रूपयाम्बभूवतुः रूपयाञ्चक्रुः, रूपयामासुः, रूपयाम्बभूवुः
मध्यमपुरुषः रूपयाञ्चकर्थ, रूपयामासिथ, रूपयाम्बभूविथ रूपयाञ्चक्रथुः, रूपयामासथुः, रूपयाम्बभूवथुः रूपयाञ्चक्र, रूपयामास, रूपयाम्बभूव
उत्तमपुरुषः रूपयाञ्चकर, रूपयाञ्चकार, रूपयामास, रूपयाम्बभूव रूपयाञ्चकृव, रूपयामासिव, रूपयाम्बभूविव रूपयाञ्चकृम, रूपयामासिम, रूपयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयिता रूपयितारौ रूपयितारः
मध्यमपुरुषः रूपयितासि रूपयितास्थः रूपयितास्थ
उत्तमपुरुषः रूपयितास्मि रूपयितास्वः रूपयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयिष्यति रूपयिष्यतः रूपयिष्यन्ति
मध्यमपुरुषः रूपयिष्यसि रूपयिष्यथः रूपयिष्यथ
उत्तमपुरुषः रूपयिष्यामि रूपयिष्यावः रूपयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयतात्, रूपयताद्, रूपयतु रूपयताम् रूपयन्तु
मध्यमपुरुषः रूपय, रूपयतात्, रूपयताद् रूपयतम् रूपयत
उत्तमपुरुषः रूपयाणि रूपयाव रूपयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूपयत्, अरूपयद् अरूपयताम् अरूपयन्
मध्यमपुरुषः अरूपयः अरूपयतम् अरूपयत
उत्तमपुरुषः अरूपयम् अरूपयाव अरूपयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयेत्, रूपयेद् रूपयेताम् रूपयेयुः
मध्यमपुरुषः रूपयेः रूपयेतम् रूपयेत
उत्तमपुरुषः रूपयेयम् रूपयेव रूपयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूप्यात्, रूप्याद् रूप्यास्ताम् रूप्यासुः
मध्यमपुरुषः रूप्याः रूप्यास्तम् रूप्यास्त
उत्तमपुरुषः रूप्यासम् रूप्यास्व रूप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुरूपत्, अरुरूपद् अरुरूपताम् अरुरूपन्
मध्यमपुरुषः अरुरूपः अरुरूपतम् अरुरूपत
उत्तमपुरुषः अरुरूपम् अरुरूपाव अरुरूपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूपयिष्यत्, अरूपयिष्यद् अरूपयिष्यताम् अरूपयिष्यन्
मध्यमपुरुषः अरूपयिष्यः अरूपयिष्यतम् अरूपयिष्यत
उत्तमपुरुषः अरूपयिष्यम् अरूपयिष्याव अरूपयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयते रूपयेते रूपयन्ते
मध्यमपुरुषः रूपयसे रूपयेथे रूपयध्वे
उत्तमपुरुषः रूपये रूपयावहे रूपयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयाञ्चक्रे, रूपयामास, रूपयाम्बभूव रूपयाञ्चक्राते, रूपयामासतुः, रूपयाम्बभूवतुः रूपयाञ्चक्रिरे, रूपयामासुः, रूपयाम्बभूवुः
मध्यमपुरुषः रूपयाञ्चकृषे, रूपयामासिथ, रूपयाम्बभूविथ रूपयाञ्चक्राथे, रूपयामासथुः, रूपयाम्बभूवथुः रूपयाञ्चकृढ्वे, रूपयामास, रूपयाम्बभूव
उत्तमपुरुषः रूपयाञ्चक्रे, रूपयामास, रूपयाम्बभूव रूपयाञ्चकृवहे, रूपयामासिव, रूपयाम्बभूविव रूपयाञ्चकृमहे, रूपयामासिम, रूपयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयिता रूपयितारौ रूपयितारः
मध्यमपुरुषः रूपयितासे रूपयितासाथे रूपयिताध्वे
उत्तमपुरुषः रूपयिताहे रूपयितास्वहे रूपयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयिष्यते रूपयिष्येते रूपयिष्यन्ते
मध्यमपुरुषः रूपयिष्यसे रूपयिष्येथे रूपयिष्यध्वे
उत्तमपुरुषः रूपयिष्ये रूपयिष्यावहे रूपयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयताम् रूपयेताम् रूपयन्ताम्
मध्यमपुरुषः रूपयस्व रूपयेथाम् रूपयध्वम्
उत्तमपुरुषः रूपयै रूपयावहै रूपयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूपयत अरूपयेताम् अरूपयन्त
मध्यमपुरुषः अरूपयथाः अरूपयेथाम् अरूपयध्वम्
उत्तमपुरुषः अरूपये अरूपयावहि अरूपयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयेत रूपयेयाताम् रूपयेरन्
मध्यमपुरुषः रूपयेथाः रूपयेयाथाम् रूपयेध्वम्
उत्तमपुरुषः रूपयेय रूपयेवहि रूपयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूपयिषीष्ट रूपयिषीयास्ताम् रूपयिषीरन्
मध्यमपुरुषः रूपयिषीष्ठाः रूपयिषीयास्थाम् रूपयिषीढ्वम्, रूपयिषीध्वम्
उत्तमपुरुषः रूपयिषीय रूपयिषीवहि रूपयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुरूपत अरुरूपेताम् अरुरूपन्त
मध्यमपुरुषः अरुरूपथाः अरुरूपेथाम् अरुरूपध्वम्
उत्तमपुरुषः अरुरूपे अरुरूपावहि अरुरूपामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूपयिष्यत अरूपयिष्येताम् अरूपयिष्यन्त
मध्यमपुरुषः अरूपयिष्यथाः अरूपयिष्येथाम् अरूपयिष्यध्वम्
उत्तमपुरुषः अरूपयिष्ये अरूपयिष्यावहि अरूपयिष्यामहि