#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - रस (Samskrit Dhaturoop - rasa)

रस

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयति रसयतः रसयन्ति
मध्यमपुरुषः रसयसि रसयथः रसयथ
उत्तमपुरुषः रसयामि रसयावः रसयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयाञ्चकार, रसयामास, रसयाम्बभूव रसयाञ्चक्रतुः, रसयामासतुः, रसयाम्बभूवतुः रसयाञ्चक्रुः, रसयामासुः, रसयाम्बभूवुः
मध्यमपुरुषः रसयाञ्चकर्थ, रसयामासिथ, रसयाम्बभूविथ रसयाञ्चक्रथुः, रसयामासथुः, रसयाम्बभूवथुः रसयाञ्चक्र, रसयामास, रसयाम्बभूव
उत्तमपुरुषः रसयाञ्चकर, रसयाञ्चकार, रसयामास, रसयाम्बभूव रसयाञ्चकृव, रसयामासिव, रसयाम्बभूविव रसयाञ्चकृम, रसयामासिम, रसयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयिता रसयितारौ रसयितारः
मध्यमपुरुषः रसयितासि रसयितास्थः रसयितास्थ
उत्तमपुरुषः रसयितास्मि रसयितास्वः रसयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयिष्यति रसयिष्यतः रसयिष्यन्ति
मध्यमपुरुषः रसयिष्यसि रसयिष्यथः रसयिष्यथ
उत्तमपुरुषः रसयिष्यामि रसयिष्यावः रसयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयतात्, रसयताद्, रसयतु रसयताम् रसयन्तु
मध्यमपुरुषः रसय, रसयतात्, रसयताद् रसयतम् रसयत
उत्तमपुरुषः रसयानि रसयाव रसयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरसयत्, अरसयद् अरसयताम् अरसयन्
मध्यमपुरुषः अरसयः अरसयतम् अरसयत
उत्तमपुरुषः अरसयम् अरसयाव अरसयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयेत्, रसयेद् रसयेताम् रसयेयुः
मध्यमपुरुषः रसयेः रसयेतम् रसयेत
उत्तमपुरुषः रसयेयम् रसयेव रसयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रस्यात्, रस्याद् रस्यास्ताम् रस्यासुः
मध्यमपुरुषः रस्याः रस्यास्तम् रस्यास्त
उत्तमपुरुषः रस्यासम् रस्यास्व रस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अररसत्, अररसद् अररसताम् अररसन्
मध्यमपुरुषः अररसः अररसतम् अररसत
उत्तमपुरुषः अररसम् अररसाव अररसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरसयिष्यत्, अरसयिष्यद् अरसयिष्यताम् अरसयिष्यन्
मध्यमपुरुषः अरसयिष्यः अरसयिष्यतम् अरसयिष्यत
उत्तमपुरुषः अरसयिष्यम् अरसयिष्याव अरसयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयते रसयेते रसयन्ते
मध्यमपुरुषः रसयसे रसयेथे रसयध्वे
उत्तमपुरुषः रसये रसयावहे रसयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयाञ्चक्रे, रसयामास, रसयाम्बभूव रसयाञ्चक्राते, रसयामासतुः, रसयाम्बभूवतुः रसयाञ्चक्रिरे, रसयामासुः, रसयाम्बभूवुः
मध्यमपुरुषः रसयाञ्चकृषे, रसयामासिथ, रसयाम्बभूविथ रसयाञ्चक्राथे, रसयामासथुः, रसयाम्बभूवथुः रसयाञ्चकृढ्वे, रसयामास, रसयाम्बभूव
उत्तमपुरुषः रसयाञ्चक्रे, रसयामास, रसयाम्बभूव रसयाञ्चकृवहे, रसयामासिव, रसयाम्बभूविव रसयाञ्चकृमहे, रसयामासिम, रसयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयिता रसयितारौ रसयितारः
मध्यमपुरुषः रसयितासे रसयितासाथे रसयिताध्वे
उत्तमपुरुषः रसयिताहे रसयितास्वहे रसयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयिष्यते रसयिष्येते रसयिष्यन्ते
मध्यमपुरुषः रसयिष्यसे रसयिष्येथे रसयिष्यध्वे
उत्तमपुरुषः रसयिष्ये रसयिष्यावहे रसयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयताम् रसयेताम् रसयन्ताम्
मध्यमपुरुषः रसयस्व रसयेथाम् रसयध्वम्
उत्तमपुरुषः रसयै रसयावहै रसयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरसयत अरसयेताम् अरसयन्त
मध्यमपुरुषः अरसयथाः अरसयेथाम् अरसयध्वम्
उत्तमपुरुषः अरसये अरसयावहि अरसयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयेत रसयेयाताम् रसयेरन्
मध्यमपुरुषः रसयेथाः रसयेयाथाम् रसयेध्वम्
उत्तमपुरुषः रसयेय रसयेवहि रसयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसयिषीष्ट रसयिषीयास्ताम् रसयिषीरन्
मध्यमपुरुषः रसयिषीष्ठाः रसयिषीयास्थाम् रसयिषीढ्वम्, रसयिषीध्वम्
उत्तमपुरुषः रसयिषीय रसयिषीवहि रसयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अररसत अररसेताम् अररसन्त
मध्यमपुरुषः अररसथाः अररसेथाम् अररसध्वम्
उत्तमपुरुषः अररसे अररसावहि अररसामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरसयिष्यत अरसयिष्येताम् अरसयिष्यन्त
मध्यमपुरुषः अरसयिष्यथाः अरसयिष्येथाम् अरसयिष्यध्वम्
उत्तमपुरुषः अरसयिष्ये अरसयिष्यावहि अरसयिष्यामहि