#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - व्यप् (Samskrit Dhaturoop - vyap)

व्यप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयति व्यापयतः व्यापयन्ति
मध्यमपुरुषः व्यापयसि व्यापयथः व्यापयथ
उत्तमपुरुषः व्यापयामि व्यापयावः व्यापयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयाञ्चकार, व्यापयामास, व्यापयाम्बभूव व्यापयाञ्चक्रतुः, व्यापयामासतुः, व्यापयाम्बभूवतुः व्यापयाञ्चक्रुः, व्यापयामासुः, व्यापयाम्बभूवुः
मध्यमपुरुषः व्यापयाञ्चकर्थ, व्यापयामासिथ, व्यापयाम्बभूविथ व्यापयाञ्चक्रथुः, व्यापयामासथुः, व्यापयाम्बभूवथुः व्यापयाञ्चक्र, व्यापयामास, व्यापयाम्बभूव
उत्तमपुरुषः व्यापयाञ्चकर, व्यापयाञ्चकार, व्यापयामास, व्यापयाम्बभूव व्यापयाञ्चकृव, व्यापयामासिव, व्यापयाम्बभूविव व्यापयाञ्चकृम, व्यापयामासिम, व्यापयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयिता व्यापयितारौ व्यापयितारः
मध्यमपुरुषः व्यापयितासि व्यापयितास्थः व्यापयितास्थ
उत्तमपुरुषः व्यापयितास्मि व्यापयितास्वः व्यापयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयिष्यति व्यापयिष्यतः व्यापयिष्यन्ति
मध्यमपुरुषः व्यापयिष्यसि व्यापयिष्यथः व्यापयिष्यथ
उत्तमपुरुषः व्यापयिष्यामि व्यापयिष्यावः व्यापयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयतात्, व्यापयताद्, व्यापयतु व्यापयताम् व्यापयन्तु
मध्यमपुरुषः व्यापय, व्यापयतात्, व्यापयताद् व्यापयतम् व्यापयत
उत्तमपुरुषः व्यापयानि व्यापयाव व्यापयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यापयत्, अव्यापयद् अव्यापयताम् अव्यापयन्
मध्यमपुरुषः अव्यापयः अव्यापयतम् अव्यापयत
उत्तमपुरुषः अव्यापयम् अव्यापयाव अव्यापयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयेत्, व्यापयेद् व्यापयेताम् व्यापयेयुः
मध्यमपुरुषः व्यापयेः व्यापयेतम् व्यापयेत
उत्तमपुरुषः व्यापयेयम् व्यापयेव व्यापयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्याप्यात्, व्याप्याद् व्याप्यास्ताम् व्याप्यासुः
मध्यमपुरुषः व्याप्याः व्याप्यास्तम् व्याप्यास्त
उत्तमपुरुषः व्याप्यासम् व्याप्यास्व व्याप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविव्यपत्, अविव्यपद् अविव्यपताम् अविव्यपन्
मध्यमपुरुषः अविव्यपः अविव्यपतम् अविव्यपत
उत्तमपुरुषः अविव्यपम् अविव्यपाव अविव्यपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यापयिष्यत्, अव्यापयिष्यद् अव्यापयिष्यताम् अव्यापयिष्यन्
मध्यमपुरुषः अव्यापयिष्यः अव्यापयिष्यतम् अव्यापयिष्यत
उत्तमपुरुषः अव्यापयिष्यम् अव्यापयिष्याव अव्यापयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयते व्यापयेते व्यापयन्ते
मध्यमपुरुषः व्यापयसे व्यापयेथे व्यापयध्वे
उत्तमपुरुषः व्यापये व्यापयावहे व्यापयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयाञ्चक्रे, व्यापयामास, व्यापयाम्बभूव व्यापयाञ्चक्राते, व्यापयामासतुः, व्यापयाम्बभूवतुः व्यापयाञ्चक्रिरे, व्यापयामासुः, व्यापयाम्बभूवुः
मध्यमपुरुषः व्यापयाञ्चकृषे, व्यापयामासिथ, व्यापयाम्बभूविथ व्यापयाञ्चक्राथे, व्यापयामासथुः, व्यापयाम्बभूवथुः व्यापयाञ्चकृढ्वे, व्यापयामास, व्यापयाम्बभूव
उत्तमपुरुषः व्यापयाञ्चक्रे, व्यापयामास, व्यापयाम्बभूव व्यापयाञ्चकृवहे, व्यापयामासिव, व्यापयाम्बभूविव व्यापयाञ्चकृमहे, व्यापयामासिम, व्यापयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयिता व्यापयितारौ व्यापयितारः
मध्यमपुरुषः व्यापयितासे व्यापयितासाथे व्यापयिताध्वे
उत्तमपुरुषः व्यापयिताहे व्यापयितास्वहे व्यापयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयिष्यते व्यापयिष्येते व्यापयिष्यन्ते
मध्यमपुरुषः व्यापयिष्यसे व्यापयिष्येथे व्यापयिष्यध्वे
उत्तमपुरुषः व्यापयिष्ये व्यापयिष्यावहे व्यापयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयताम् व्यापयेताम् व्यापयन्ताम्
मध्यमपुरुषः व्यापयस्व व्यापयेथाम् व्यापयध्वम्
उत्तमपुरुषः व्यापयै व्यापयावहै व्यापयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यापयत अव्यापयेताम् अव्यापयन्त
मध्यमपुरुषः अव्यापयथाः अव्यापयेथाम् अव्यापयध्वम्
उत्तमपुरुषः अव्यापये अव्यापयावहि अव्यापयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयेत व्यापयेयाताम् व्यापयेरन्
मध्यमपुरुषः व्यापयेथाः व्यापयेयाथाम् व्यापयेध्वम्
उत्तमपुरुषः व्यापयेय व्यापयेवहि व्यापयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यापयिषीष्ट व्यापयिषीयास्ताम् व्यापयिषीरन्
मध्यमपुरुषः व्यापयिषीष्ठाः व्यापयिषीयास्थाम् व्यापयिषीढ्वम्, व्यापयिषीध्वम्
उत्तमपुरुषः व्यापयिषीय व्यापयिषीवहि व्यापयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविव्यपत अविव्यपेताम् अविव्यपन्त
मध्यमपुरुषः अविव्यपथाः अविव्यपेथाम् अविव्यपध्वम्
उत्तमपुरुषः अविव्यपे अविव्यपावहि अविव्यपामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यापयिष्यत अव्यापयिष्येताम् अव्यापयिष्यन्त
मध्यमपुरुषः अव्यापयिष्यथाः अव्यापयिष्येथाम् अव्यापयिष्यध्वम्
उत्तमपुरुषः अव्यापयिष्ये अव्यापयिष्यावहि अव्यापयिष्यामहि