#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - टङ्क् (Samskrit Dhaturoop - Ta~Nk)

टङ्क्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कति, टङ्कयति टङ्कतः, टङ्कयतः टङ्कन्ति, टङ्कयन्ति
मध्यमपुरुषः टङ्कयसि, टङ्कसि टङ्कथः, टङ्कयथः टङ्कथ, टङ्कयथ
उत्तमपुरुषः टङ्कयामि, टङ्कामि टङ्कयावः, टङ्कावः टङ्कयामः, टङ्कामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयाञ्चकार, टङ्कयामास, टङ्कयाम्बभूव, टटङ्क टङ्कयाञ्चक्रतुः, टङ्कयामासतुः, टङ्कयाम्बभूवतुः, टटङ्कतुः टङ्कयाञ्चक्रुः, टङ्कयामासुः, टङ्कयाम्बभूवुः, टटङ्कुः
मध्यमपुरुषः टङ्कयाञ्चकर्थ, टङ्कयामासिथ, टङ्कयाम्बभूविथ, टटङ्किथ टङ्कयाञ्चक्रथुः, टङ्कयामासथुः, टङ्कयाम्बभूवथुः, टटङ्कथुः टङ्कयाञ्चक्र, टङ्कयामास, टङ्कयाम्बभूव, टटङ्क
उत्तमपुरुषः टङ्कयाञ्चकर, टङ्कयाञ्चकार, टङ्कयामास, टङ्कयाम्बभूव, टटङ्क टङ्कयाञ्चकृव, टङ्कयामासिव, टङ्कयाम्बभूविव, टटङ्किव टङ्कयाञ्चकृम, टङ्कयामासिम, टङ्कयाम्बभूविम, टटङ्किम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयिता, टङ्किता टङ्कयितारौ, टङ्कितारौ टङ्कयितारः, टङ्कितारः
मध्यमपुरुषः टङ्कयितासि, टङ्कितासि टङ्कयितास्थः, टङ्कितास्थः टङ्कयितास्थ, टङ्कितास्थ
उत्तमपुरुषः टङ्कयितास्मि, टङ्कितास्मि टङ्कयितास्वः, टङ्कितास्वः टङ्कयितास्मः, टङ्कितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयिष्यति, टङ्किष्यति टङ्कयिष्यतः, टङ्किष्यतः टङ्कयिष्यन्ति, टङ्किष्यन्ति
मध्यमपुरुषः टङ्कयिष्यसि, टङ्किष्यसि टङ्कयिष्यथः, टङ्किष्यथः टङ्कयिष्यथ, टङ्किष्यथ
उत्तमपुरुषः टङ्कयिष्यामि, टङ्किष्यामि टङ्कयिष्यावः, टङ्किष्यावः टङ्कयिष्यामः, टङ्किष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कतात्, टङ्कताद्, टङ्कतु, टङ्कयतात्, टङ्कयताद्, टङ्कयतु टङ्कताम्, टङ्कयताम् टङ्कन्तु, टङ्कयन्तु
मध्यमपुरुषः टङ्क, टङ्कतात्, टङ्कताद्, टङ्कय, टङ्कयतात्, टङ्कयताद् टङ्कतम्, टङ्कयतम् टङ्कत, टङ्कयत
उत्तमपुरुषः टङ्कयानि, टङ्कानि टङ्कयाव, टङ्काव टङ्कयाम, टङ्काम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटङ्कत्, अटङ्कद्, अटङ्कयत्, अटङ्कयद् अटङ्कताम्, अटङ्कयताम् अटङ्कन्, अटङ्कयन्
मध्यमपुरुषः अटङ्कः, अटङ्कयः अटङ्कतम्, अटङ्कयतम् अटङ्कत, अटङ्कयत
उत्तमपुरुषः अटङ्कम्, अटङ्कयम् अटङ्कयाव, अटङ्काव अटङ्कयाम, अटङ्काम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयेत्, टङ्कयेद्, टङ्केत्, टङ्केद् टङ्कयेताम्, टङ्केताम् टङ्कयेयुः, टङ्केयुः
मध्यमपुरुषः टङ्कयेः, टङ्केः टङ्कयेतम्, टङ्केतम् टङ्कयेत, टङ्केत
उत्तमपुरुषः टङ्कयेयम्, टङ्केयम् टङ्कयेव, टङ्केव टङ्कयेम, टङ्केम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्क्यात्, टङ्क्याद् टङ्क्यास्ताम् टङ्क्यासुः
मध्यमपुरुषः टङ्क्याः टङ्क्यास्तम् टङ्क्यास्त
उत्तमपुरुषः टङ्क्यासम् टङ्क्यास्व टङ्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटङ्कीत्, अटङ्कीद्, अटटङ्कत्, अटटङ्कद् अटङ्किष्टाम्, अटटङ्कताम् अटङ्किषुः, अटटङ्कन्
मध्यमपुरुषः अटङ्कीः, अटटङ्कः अटङ्किष्टम्, अटटङ्कतम् अटङ्किष्ट, अटटङ्कत
उत्तमपुरुषः अटङ्किषम्, अटटङ्कम् अटङ्किष्व, अटटङ्काव अटङ्किष्म, अटटङ्काम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटङ्कयिष्यत्, अटङ्कयिष्यद्, अटङ्किष्यत्, अटङ्किष्यद् अटङ्कयिष्यताम्, अटङ्किष्यताम् अटङ्कयिष्यन्, अटङ्किष्यन्
मध्यमपुरुषः अटङ्कयिष्यः, अटङ्किष्यः अटङ्कयिष्यतम्, अटङ्किष्यतम् अटङ्कयिष्यत, अटङ्किष्यत
उत्तमपुरुषः अटङ्कयिष्यम्, अटङ्किष्यम् अटङ्कयिष्याव, अटङ्किष्याव अटङ्कयिष्याम, अटङ्किष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयते टङ्कयेते टङ्कयन्ते
मध्यमपुरुषः टङ्कयसे टङ्कयेथे टङ्कयध्वे
उत्तमपुरुषः टङ्कये टङ्कयावहे टङ्कयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयाञ्चक्रे, टङ्कयामास, टङ्कयाम्बभूव टङ्कयाञ्चक्राते, टङ्कयामासतुः, टङ्कयाम्बभूवतुः टङ्कयाञ्चक्रिरे, टङ्कयामासुः, टङ्कयाम्बभूवुः
मध्यमपुरुषः टङ्कयाञ्चकृषे, टङ्कयामासिथ, टङ्कयाम्बभूविथ टङ्कयाञ्चक्राथे, टङ्कयामासथुः, टङ्कयाम्बभूवथुः टङ्कयाञ्चकृढ्वे, टङ्कयामास, टङ्कयाम्बभूव
उत्तमपुरुषः टङ्कयाञ्चक्रे, टङ्कयामास, टङ्कयाम्बभूव टङ्कयाञ्चकृवहे, टङ्कयामासिव, टङ्कयाम्बभूविव टङ्कयाञ्चकृमहे, टङ्कयामासिम, टङ्कयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयिता टङ्कयितारौ टङ्कयितारः
मध्यमपुरुषः टङ्कयितासे टङ्कयितासाथे टङ्कयिताध्वे
उत्तमपुरुषः टङ्कयिताहे टङ्कयितास्वहे टङ्कयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयिष्यते टङ्कयिष्येते टङ्कयिष्यन्ते
मध्यमपुरुषः टङ्कयिष्यसे टङ्कयिष्येथे टङ्कयिष्यध्वे
उत्तमपुरुषः टङ्कयिष्ये टङ्कयिष्यावहे टङ्कयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयताम् टङ्कयेताम् टङ्कयन्ताम्
मध्यमपुरुषः टङ्कयस्व टङ्कयेथाम् टङ्कयध्वम्
उत्तमपुरुषः टङ्कयै टङ्कयावहै टङ्कयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटङ्कयत अटङ्कयेताम् अटङ्कयन्त
मध्यमपुरुषः अटङ्कयथाः अटङ्कयेथाम् अटङ्कयध्वम्
उत्तमपुरुषः अटङ्कये अटङ्कयावहि अटङ्कयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयेत टङ्कयेयाताम् टङ्कयेरन्
मध्यमपुरुषः टङ्कयेथाः टङ्कयेयाथाम् टङ्कयेध्वम्
उत्तमपुरुषः टङ्कयेय टङ्कयेवहि टङ्कयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टङ्कयिषीष्ट टङ्कयिषीयास्ताम् टङ्कयिषीरन्
मध्यमपुरुषः टङ्कयिषीष्ठाः टङ्कयिषीयास्थाम् टङ्कयिषीढ्वम्, टङ्कयिषीध्वम्
उत्तमपुरुषः टङ्कयिषीय टङ्कयिषीवहि टङ्कयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटटङ्कत अटटङ्केताम् अटटङ्कन्त
मध्यमपुरुषः अटटङ्कथाः अटटङ्केथाम् अटटङ्कध्वम्
उत्तमपुरुषः अटटङ्के अटटङ्कावहि अटटङ्कामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटङ्कयिष्यत अटङ्कयिष्येताम् अटङ्कयिष्यन्त
मध्यमपुरुषः अटङ्कयिष्यथाः अटङ्कयिष्येथाम् अटङ्कयिष्यध्वम्
उत्तमपुरुषः अटङ्कयिष्ये अटङ्कयिष्यावहि अटङ्कयिष्यामहि