#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - धूस् (Samskrit Dhaturoop - dhUs)

धूस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयति धूसयतः धूसयन्ति
मध्यमपुरुषः धूसयसि धूसयथः धूसयथ
उत्तमपुरुषः धूसयामि धूसयावः धूसयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयाञ्चकार, धूसयामास, धूसयाम्बभूव धूसयाञ्चक्रतुः, धूसयामासतुः, धूसयाम्बभूवतुः धूसयाञ्चक्रुः, धूसयामासुः, धूसयाम्बभूवुः
मध्यमपुरुषः धूसयाञ्चकर्थ, धूसयामासिथ, धूसयाम्बभूविथ धूसयाञ्चक्रथुः, धूसयामासथुः, धूसयाम्बभूवथुः धूसयाञ्चक्र, धूसयामास, धूसयाम्बभूव
उत्तमपुरुषः धूसयाञ्चकर, धूसयाञ्चकार, धूसयामास, धूसयाम्बभूव धूसयाञ्चकृव, धूसयामासिव, धूसयाम्बभूविव धूसयाञ्चकृम, धूसयामासिम, धूसयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयिता धूसयितारौ धूसयितारः
मध्यमपुरुषः धूसयितासि धूसयितास्थः धूसयितास्थ
उत्तमपुरुषः धूसयितास्मि धूसयितास्वः धूसयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयिष्यति धूसयिष्यतः धूसयिष्यन्ति
मध्यमपुरुषः धूसयिष्यसि धूसयिष्यथः धूसयिष्यथ
उत्तमपुरुषः धूसयिष्यामि धूसयिष्यावः धूसयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयतात्, धूसयताद्, धूसयतु धूसयताम् धूसयन्तु
मध्यमपुरुषः धूसय, धूसयतात्, धूसयताद् धूसयतम् धूसयत
उत्तमपुरुषः धूसयानि धूसयाव धूसयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूसयत्, अधूसयद् अधूसयताम् अधूसयन्
मध्यमपुरुषः अधूसयः अधूसयतम् अधूसयत
उत्तमपुरुषः अधूसयम् अधूसयाव अधूसयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयेत्, धूसयेद् धूसयेताम् धूसयेयुः
मध्यमपुरुषः धूसयेः धूसयेतम् धूसयेत
उत्तमपुरुषः धूसयेयम् धूसयेव धूसयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूस्यात्, धूस्याद् धूस्यास्ताम् धूस्यासुः
मध्यमपुरुषः धूस्याः धूस्यास्तम् धूस्यास्त
उत्तमपुरुषः धूस्यासम् धूस्यास्व धूस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदूधुसत्, अदूधुसद् अदूधुसताम् अदूधुसन्
मध्यमपुरुषः अदूधुसः अदूधुसतम् अदूधुसत
उत्तमपुरुषः अदूधुसम् अदूधुसाव अदूधुसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूसयिष्यत्, अधूसयिष्यद् अधूसयिष्यताम् अधूसयिष्यन्
मध्यमपुरुषः अधूसयिष्यः अधूसयिष्यतम् अधूसयिष्यत
उत्तमपुरुषः अधूसयिष्यम् अधूसयिष्याव अधूसयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयते धूसयेते धूसयन्ते
मध्यमपुरुषः धूसयसे धूसयेथे धूसयध्वे
उत्तमपुरुषः धूसये धूसयावहे धूसयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयाञ्चक्रे, धूसयामास, धूसयाम्बभूव धूसयाञ्चक्राते, धूसयामासतुः, धूसयाम्बभूवतुः धूसयाञ्चक्रिरे, धूसयामासुः, धूसयाम्बभूवुः
मध्यमपुरुषः धूसयाञ्चकृषे, धूसयामासिथ, धूसयाम्बभूविथ धूसयाञ्चक्राथे, धूसयामासथुः, धूसयाम्बभूवथुः धूसयाञ्चकृढ्वे, धूसयामास, धूसयाम्बभूव
उत्तमपुरुषः धूसयाञ्चक्रे, धूसयामास, धूसयाम्बभूव धूसयाञ्चकृवहे, धूसयामासिव, धूसयाम्बभूविव धूसयाञ्चकृमहे, धूसयामासिम, धूसयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयिता धूसयितारौ धूसयितारः
मध्यमपुरुषः धूसयितासे धूसयितासाथे धूसयिताध्वे
उत्तमपुरुषः धूसयिताहे धूसयितास्वहे धूसयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयिष्यते धूसयिष्येते धूसयिष्यन्ते
मध्यमपुरुषः धूसयिष्यसे धूसयिष्येथे धूसयिष्यध्वे
उत्तमपुरुषः धूसयिष्ये धूसयिष्यावहे धूसयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयताम् धूसयेताम् धूसयन्ताम्
मध्यमपुरुषः धूसयस्व धूसयेथाम् धूसयध्वम्
उत्तमपुरुषः धूसयै धूसयावहै धूसयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूसयत अधूसयेताम् अधूसयन्त
मध्यमपुरुषः अधूसयथाः अधूसयेथाम् अधूसयध्वम्
उत्तमपुरुषः अधूसये अधूसयावहि अधूसयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयेत धूसयेयाताम् धूसयेरन्
मध्यमपुरुषः धूसयेथाः धूसयेयाथाम् धूसयेध्वम्
उत्तमपुरुषः धूसयेय धूसयेवहि धूसयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूसयिषीष्ट धूसयिषीयास्ताम् धूसयिषीरन्
मध्यमपुरुषः धूसयिषीष्ठाः धूसयिषीयास्थाम् धूसयिषीढ्वम्, धूसयिषीध्वम्
उत्तमपुरुषः धूसयिषीय धूसयिषीवहि धूसयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदूधुसत अदूधुसेताम् अदूधुसन्त
मध्यमपुरुषः अदूधुसथाः अदूधुसेथाम् अदूधुसध्वम्
उत्तमपुरुषः अदूधुसे अदूधुसावहि अदूधुसामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूसयिष्यत अधूसयिष्येताम् अधूसयिष्यन्त
मध्यमपुरुषः अधूसयिष्यथाः अधूसयिष्येथाम् अधूसयिष्यध्वम्
उत्तमपुरुषः अधूसयिष्ये अधूसयिष्यावहि अधूसयिष्यामहि