संस्कृत धातुरूप - व्रीड् (Samskrit Dhaturoop - vrID)
व्रीड्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रीड्यति | व्रीड्यतः | व्रीड्यन्ति |
मध्यमपुरुषः | व्रीड्यसि | व्रीड्यथः | व्रीड्यथ |
उत्तमपुरुषः | व्रीड्यामि | व्रीड्यावः | व्रीड्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | विव्रीड | विव्रीडतुः | विव्रीडुः |
मध्यमपुरुषः | विव्रीडिथ | विव्रीडथुः | विव्रीड |
उत्तमपुरुषः | विव्रीड | विव्रीडिव | विव्रीडिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रीडिता | व्रीडितारौ | व्रीडितारः |
मध्यमपुरुषः | व्रीडितासि | व्रीडितास्थः | व्रीडितास्थ |
उत्तमपुरुषः | व्रीडितास्मि | व्रीडितास्वः | व्रीडितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रीडिष्यति | व्रीडिष्यतः | व्रीडिष्यन्ति |
मध्यमपुरुषः | व्रीडिष्यसि | व्रीडिष्यथः | व्रीडिष्यथ |
उत्तमपुरुषः | व्रीडिष्यामि | व्रीडिष्यावः | व्रीडिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रीड्यतात्, व्रीड्यताद्, व्रीड्यतु | व्रीड्यताम् | व्रीड्यन्तु |
मध्यमपुरुषः | व्रीड्य, व्रीड्यतात्, व्रीड्यताद् | व्रीड्यतम् | व्रीड्यत |
उत्तमपुरुषः | व्रीड्यानि | व्रीड्याव | व्रीड्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्रीड्यत्, अव्रीड्यद् | अव्रीड्यताम् | अव्रीड्यन् |
मध्यमपुरुषः | अव्रीड्यः | अव्रीड्यतम् | अव्रीड्यत |
उत्तमपुरुषः | अव्रीड्यम् | अव्रीड्याव | अव्रीड्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रीड्येत्, व्रीड्येद् | व्रीड्येताम् | व्रीड्येयुः |
मध्यमपुरुषः | व्रीड्येः | व्रीड्येतम् | व्रीड्येत |
उत्तमपुरुषः | व्रीड्येयम् | व्रीड्येव | व्रीड्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रीड्यात्, व्रीड्याद् | व्रीड्यास्ताम् | व्रीड्यासुः |
मध्यमपुरुषः | व्रीड्याः | व्रीड्यास्तम् | व्रीड्यास्त |
उत्तमपुरुषः | व्रीड्यासम् | व्रीड्यास्व | व्रीड्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्रीडीत्, अव्रीडीद् | अव्रीडिष्टाम् | अव्रीडिषुः |
मध्यमपुरुषः | अव्रीडीः | अव्रीडिष्टम् | अव्रीडिष्ट |
उत्तमपुरुषः | अव्रीडिषम् | अव्रीडिष्व | अव्रीडिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्रीडिष्यत्, अव्रीडिष्यद् | अव्रीडिष्यताम् | अव्रीडिष्यन् |
मध्यमपुरुषः | अव्रीडिष्यः | अव्रीडिष्यतम् | अव्रीडिष्यत |
उत्तमपुरुषः | अव्रीडिष्यम् | अव्रीडिष्याव | अव्रीडिष्याम |