संस्कृत धातुरूप - इष् (Samskrit Dhaturoop - iSh)

इष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इष्यति इष्यतः इष्यन्ति
मध्यमपुरुषः इष्यसि इष्यथः इष्यथ
उत्तमपुरुषः इष्यामि इष्यावः इष्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इयेष ईषतुः ईषुः
मध्यमपुरुषः इयेषिथ ईषथुः ईष
उत्तमपुरुषः इयेष ईषिव ईषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषिता एषितारौ एषितारः
मध्यमपुरुषः एषितासि एषितास्थः एषितास्थ
उत्तमपुरुषः एषितास्मि एषितास्वः एषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषिष्यति एषिष्यतः एषिष्यन्ति
मध्यमपुरुषः एषिष्यसि एषिष्यथः एषिष्यथ
उत्तमपुरुषः एषिष्यामि एषिष्यावः एषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इष्यतात्, इष्यताद्, इष्यतु इष्यताम् इष्यन्तु
मध्यमपुरुषः इष्य, इष्यतात्, इष्यताद् इष्यतम् इष्यत
उत्तमपुरुषः इष्याणि इष्याव इष्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐष्यत्, ऐष्यद् ऐष्यताम् ऐष्यन्
मध्यमपुरुषः ऐष्यः ऐष्यतम् ऐष्यत
उत्तमपुरुषः ऐष्यम् ऐष्याव ऐष्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इष्येत्, इष्येद् इष्येताम् इष्येयुः
मध्यमपुरुषः इष्येः इष्येतम् इष्येत
उत्तमपुरुषः इष्येयम् इष्येव इष्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इष्यात्, इष्याद् इष्यास्ताम् इष्यासुः
मध्यमपुरुषः इष्याः इष्यास्तम् इष्यास्त
उत्तमपुरुषः इष्यासम् इष्यास्व इष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषीत्, ऐषीद् ऐषिष्टाम् ऐषिषुः
मध्यमपुरुषः ऐषीः ऐषिष्टम् ऐषिष्ट
उत्तमपुरुषः ऐषिषम् ऐषिष्व ऐषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषिष्यत्, ऐषिष्यद् ऐषिष्यताम् ऐषिष्यन्
मध्यमपुरुषः ऐषिष्यः ऐषिष्यतम् ऐषिष्यत
उत्तमपुरुषः ऐषिष्यम् ऐषिष्याव ऐषिष्याम