संस्कृत धातुरूप - स्तीम् (Samskrit Dhaturoop - stIm)
स्तीम्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तीम्यति | स्तीम्यतः | स्तीम्यन्ति |
मध्यमपुरुषः | स्तीम्यसि | स्तीम्यथः | स्तीम्यथ |
उत्तमपुरुषः | स्तीम्यामि | स्तीम्यावः | स्तीम्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तिष्टीम | तिष्टीमतुः | तिष्टीमुः |
मध्यमपुरुषः | तिष्टीमिथ | तिष्टीमथुः | तिष्टीम |
उत्तमपुरुषः | तिष्टीम | तिष्टीमिव | तिष्टीमिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तीमिता | स्तीमितारौ | स्तीमितारः |
मध्यमपुरुषः | स्तीमितासि | स्तीमितास्थः | स्तीमितास्थ |
उत्तमपुरुषः | स्तीमितास्मि | स्तीमितास्वः | स्तीमितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तीमिष्यति | स्तीमिष्यतः | स्तीमिष्यन्ति |
मध्यमपुरुषः | स्तीमिष्यसि | स्तीमिष्यथः | स्तीमिष्यथ |
उत्तमपुरुषः | स्तीमिष्यामि | स्तीमिष्यावः | स्तीमिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तीम्यतात्, स्तीम्यताद्, स्तीम्यतु | स्तीम्यताम् | स्तीम्यन्तु |
मध्यमपुरुषः | स्तीम्य, स्तीम्यतात्, स्तीम्यताद् | स्तीम्यतम् | स्तीम्यत |
उत्तमपुरुषः | स्तीम्यानि | स्तीम्याव | स्तीम्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तीम्यत्, अस्तीम्यद् | अस्तीम्यताम् | अस्तीम्यन् |
मध्यमपुरुषः | अस्तीम्यः | अस्तीम्यतम् | अस्तीम्यत |
उत्तमपुरुषः | अस्तीम्यम् | अस्तीम्याव | अस्तीम्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तीम्येत्, स्तीम्येद् | स्तीम्येताम् | स्तीम्येयुः |
मध्यमपुरुषः | स्तीम्येः | स्तीम्येतम् | स्तीम्येत |
उत्तमपुरुषः | स्तीम्येयम् | स्तीम्येव | स्तीम्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तीम्यात्, स्तीम्याद् | स्तीम्यास्ताम् | स्तीम्यासुः |
मध्यमपुरुषः | स्तीम्याः | स्तीम्यास्तम् | स्तीम्यास्त |
उत्तमपुरुषः | स्तीम्यासम् | स्तीम्यास्व | स्तीम्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तीमीत्, अस्तीमीद् | अस्तीमिष्टाम् | अस्तीमिषुः |
मध्यमपुरुषः | अस्तीमीः | अस्तीमिष्टम् | अस्तीमिष्ट |
उत्तमपुरुषः | अस्तीमिषम् | अस्तीमिष्व | अस्तीमिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तीमिष्यत्, अस्तीमिष्यद् | अस्तीमिष्यताम् | अस्तीमिष्यन् |
मध्यमपुरुषः | अस्तीमिष्यः | अस्तीमिष्यतम् | अस्तीमिष्यत |
उत्तमपुरुषः | अस्तीमिष्यम् | अस्तीमिष्याव | अस्तीमिष्याम |