#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - व्रण (Samskrit Dhaturoop - vraNa)

व्रण

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयति व्रणयतः व्रणयन्ति
मध्यमपुरुषः व्रणयसि व्रणयथः व्रणयथ
उत्तमपुरुषः व्रणयामि व्रणयावः व्रणयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयाञ्चकार, व्रणयामास, व्रणयाम्बभूव व्रणयाञ्चक्रतुः, व्रणयामासतुः, व्रणयाम्बभूवतुः व्रणयाञ्चक्रुः, व्रणयामासुः, व्रणयाम्बभूवुः
मध्यमपुरुषः व्रणयाञ्चकर्थ, व्रणयामासिथ, व्रणयाम्बभूविथ व्रणयाञ्चक्रथुः, व्रणयामासथुः, व्रणयाम्बभूवथुः व्रणयाञ्चक्र, व्रणयामास, व्रणयाम्बभूव
उत्तमपुरुषः व्रणयाञ्चकर, व्रणयाञ्चकार, व्रणयामास, व्रणयाम्बभूव व्रणयाञ्चकृव, व्रणयामासिव, व्रणयाम्बभूविव व्रणयाञ्चकृम, व्रणयामासिम, व्रणयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयिता व्रणयितारौ व्रणयितारः
मध्यमपुरुषः व्रणयितासि व्रणयितास्थः व्रणयितास्थ
उत्तमपुरुषः व्रणयितास्मि व्रणयितास्वः व्रणयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयिष्यति व्रणयिष्यतः व्रणयिष्यन्ति
मध्यमपुरुषः व्रणयिष्यसि व्रणयिष्यथः व्रणयिष्यथ
उत्तमपुरुषः व्रणयिष्यामि व्रणयिष्यावः व्रणयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयतात्, व्रणयताद्, व्रणयतु व्रणयताम् व्रणयन्तु
मध्यमपुरुषः व्रणय, व्रणयतात्, व्रणयताद् व्रणयतम् व्रणयत
उत्तमपुरुषः व्रणयानि व्रणयाव व्रणयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्रणयत्, अव्रणयद् अव्रणयताम् अव्रणयन्
मध्यमपुरुषः अव्रणयः अव्रणयतम् अव्रणयत
उत्तमपुरुषः अव्रणयम् अव्रणयाव अव्रणयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयेत्, व्रणयेद् व्रणयेताम् व्रणयेयुः
मध्यमपुरुषः व्रणयेः व्रणयेतम् व्रणयेत
उत्तमपुरुषः व्रणयेयम् व्रणयेव व्रणयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रण्यात्, व्रण्याद् व्रण्यास्ताम् व्रण्यासुः
मध्यमपुरुषः व्रण्याः व्रण्यास्तम् व्रण्यास्त
उत्तमपुरुषः व्रण्यासम् व्रण्यास्व व्रण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवव्रणत्, अवव्रणद् अवव्रणताम् अवव्रणन्
मध्यमपुरुषः अवव्रणः अवव्रणतम् अवव्रणत
उत्तमपुरुषः अवव्रणम् अवव्रणाव अवव्रणाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्रणयिष्यत्, अव्रणयिष्यद् अव्रणयिष्यताम् अव्रणयिष्यन्
मध्यमपुरुषः अव्रणयिष्यः अव्रणयिष्यतम् अव्रणयिष्यत
उत्तमपुरुषः अव्रणयिष्यम् अव्रणयिष्याव अव्रणयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयते व्रणयेते व्रणयन्ते
मध्यमपुरुषः व्रणयसे व्रणयेथे व्रणयध्वे
उत्तमपुरुषः व्रणये व्रणयावहे व्रणयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयाञ्चक्रे, व्रणयामास, व्रणयाम्बभूव व्रणयाञ्चक्राते, व्रणयामासतुः, व्रणयाम्बभूवतुः व्रणयाञ्चक्रिरे, व्रणयामासुः, व्रणयाम्बभूवुः
मध्यमपुरुषः व्रणयाञ्चकृषे, व्रणयामासिथ, व्रणयाम्बभूविथ व्रणयाञ्चक्राथे, व्रणयामासथुः, व्रणयाम्बभूवथुः व्रणयाञ्चकृढ्वे, व्रणयामास, व्रणयाम्बभूव
उत्तमपुरुषः व्रणयाञ्चक्रे, व्रणयामास, व्रणयाम्बभूव व्रणयाञ्चकृवहे, व्रणयामासिव, व्रणयाम्बभूविव व्रणयाञ्चकृमहे, व्रणयामासिम, व्रणयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयिता व्रणयितारौ व्रणयितारः
मध्यमपुरुषः व्रणयितासे व्रणयितासाथे व्रणयिताध्वे
उत्तमपुरुषः व्रणयिताहे व्रणयितास्वहे व्रणयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयिष्यते व्रणयिष्येते व्रणयिष्यन्ते
मध्यमपुरुषः व्रणयिष्यसे व्रणयिष्येथे व्रणयिष्यध्वे
उत्तमपुरुषः व्रणयिष्ये व्रणयिष्यावहे व्रणयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयताम् व्रणयेताम् व्रणयन्ताम्
मध्यमपुरुषः व्रणयस्व व्रणयेथाम् व्रणयध्वम्
उत्तमपुरुषः व्रणयै व्रणयावहै व्रणयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्रणयत अव्रणयेताम् अव्रणयन्त
मध्यमपुरुषः अव्रणयथाः अव्रणयेथाम् अव्रणयध्वम्
उत्तमपुरुषः अव्रणये अव्रणयावहि अव्रणयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयेत व्रणयेयाताम् व्रणयेरन्
मध्यमपुरुषः व्रणयेथाः व्रणयेयाथाम् व्रणयेध्वम्
उत्तमपुरुषः व्रणयेय व्रणयेवहि व्रणयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रणयिषीष्ट व्रणयिषीयास्ताम् व्रणयिषीरन्
मध्यमपुरुषः व्रणयिषीष्ठाः व्रणयिषीयास्थाम् व्रणयिषीढ्वम्, व्रणयिषीध्वम्
उत्तमपुरुषः व्रणयिषीय व्रणयिषीवहि व्रणयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवव्रणत अवव्रणेताम् अवव्रणन्त
मध्यमपुरुषः अवव्रणथाः अवव्रणेथाम् अवव्रणध्वम्
उत्तमपुरुषः अवव्रणे अवव्रणावहि अवव्रणामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्रणयिष्यत अव्रणयिष्येताम् अव्रणयिष्यन्त
मध्यमपुरुषः अव्रणयिष्यथाः अव्रणयिष्येथाम् अव्रणयिष्यध्वम्
उत्तमपुरुषः अव्रणयिष्ये अव्रणयिष्यावहि अव्रणयिष्यामहि