#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - वर्ण (Samskrit Dhaturoop - varNa)

वर्ण

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयति वर्णयतः वर्णयन्ति
मध्यमपुरुषः वर्णयसि वर्णयथः वर्णयथ
उत्तमपुरुषः वर्णयामि वर्णयावः वर्णयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयाञ्चकार, वर्णयामास, वर्णयाम्बभूव वर्णयाञ्चक्रतुः, वर्णयामासतुः, वर्णयाम्बभूवतुः वर्णयाञ्चक्रुः, वर्णयामासुः, वर्णयाम्बभूवुः
मध्यमपुरुषः वर्णयाञ्चकर्थ, वर्णयामासिथ, वर्णयाम्बभूविथ वर्णयाञ्चक्रथुः, वर्णयामासथुः, वर्णयाम्बभूवथुः वर्णयाञ्चक्र, वर्णयामास, वर्णयाम्बभूव
उत्तमपुरुषः वर्णयाञ्चकर, वर्णयाञ्चकार, वर्णयामास, वर्णयाम्बभूव वर्णयाञ्चकृव, वर्णयामासिव, वर्णयाम्बभूविव वर्णयाञ्चकृम, वर्णयामासिम, वर्णयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयिता वर्णयितारौ वर्णयितारः
मध्यमपुरुषः वर्णयितासि वर्णयितास्थः वर्णयितास्थ
उत्तमपुरुषः वर्णयितास्मि वर्णयितास्वः वर्णयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयिष्यति वर्णयिष्यतः वर्णयिष्यन्ति
मध्यमपुरुषः वर्णयिष्यसि वर्णयिष्यथः वर्णयिष्यथ
उत्तमपुरुषः वर्णयिष्यामि वर्णयिष्यावः वर्णयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयतात्, वर्णयताद्, वर्णयतु वर्णयताम् वर्णयन्तु
मध्यमपुरुषः वर्णय, वर्णयतात्, वर्णयताद् वर्णयतम् वर्णयत
उत्तमपुरुषः वर्णयानि वर्णयाव वर्णयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्णयत्, अवर्णयद् अवर्णयताम् अवर्णयन्
मध्यमपुरुषः अवर्णयः अवर्णयतम् अवर्णयत
उत्तमपुरुषः अवर्णयम् अवर्णयाव अवर्णयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयेत्, वर्णयेद् वर्णयेताम् वर्णयेयुः
मध्यमपुरुषः वर्णयेः वर्णयेतम् वर्णयेत
उत्तमपुरुषः वर्णयेयम् वर्णयेव वर्णयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्ण्यात्, वर्ण्याद् वर्ण्यास्ताम् वर्ण्यासुः
मध्यमपुरुषः वर्ण्याः वर्ण्यास्तम् वर्ण्यास्त
उत्तमपुरुषः वर्ण्यासम् वर्ण्यास्व वर्ण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववर्णत्, अववर्णद् अववर्णताम् अववर्णन्
मध्यमपुरुषः अववर्णः अववर्णतम् अववर्णत
उत्तमपुरुषः अववर्णम् अववर्णाव अववर्णाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्णयिष्यत्, अवर्णयिष्यद् अवर्णयिष्यताम् अवर्णयिष्यन्
मध्यमपुरुषः अवर्णयिष्यः अवर्णयिष्यतम् अवर्णयिष्यत
उत्तमपुरुषः अवर्णयिष्यम् अवर्णयिष्याव अवर्णयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयते वर्णयेते वर्णयन्ते
मध्यमपुरुषः वर्णयसे वर्णयेथे वर्णयध्वे
उत्तमपुरुषः वर्णये वर्णयावहे वर्णयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयाञ्चक्रे, वर्णयामास, वर्णयाम्बभूव वर्णयाञ्चक्राते, वर्णयामासतुः, वर्णयाम्बभूवतुः वर्णयाञ्चक्रिरे, वर्णयामासुः, वर्णयाम्बभूवुः
मध्यमपुरुषः वर्णयाञ्चकृषे, वर्णयामासिथ, वर्णयाम्बभूविथ वर्णयाञ्चक्राथे, वर्णयामासथुः, वर्णयाम्बभूवथुः वर्णयाञ्चकृढ्वे, वर्णयामास, वर्णयाम्बभूव
उत्तमपुरुषः वर्णयाञ्चक्रे, वर्णयामास, वर्णयाम्बभूव वर्णयाञ्चकृवहे, वर्णयामासिव, वर्णयाम्बभूविव वर्णयाञ्चकृमहे, वर्णयामासिम, वर्णयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयिता वर्णयितारौ वर्णयितारः
मध्यमपुरुषः वर्णयितासे वर्णयितासाथे वर्णयिताध्वे
उत्तमपुरुषः वर्णयिताहे वर्णयितास्वहे वर्णयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयिष्यते वर्णयिष्येते वर्णयिष्यन्ते
मध्यमपुरुषः वर्णयिष्यसे वर्णयिष्येथे वर्णयिष्यध्वे
उत्तमपुरुषः वर्णयिष्ये वर्णयिष्यावहे वर्णयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयताम् वर्णयेताम् वर्णयन्ताम्
मध्यमपुरुषः वर्णयस्व वर्णयेथाम् वर्णयध्वम्
उत्तमपुरुषः वर्णयै वर्णयावहै वर्णयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्णयत अवर्णयेताम् अवर्णयन्त
मध्यमपुरुषः अवर्णयथाः अवर्णयेथाम् अवर्णयध्वम्
उत्तमपुरुषः अवर्णये अवर्णयावहि अवर्णयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयेत वर्णयेयाताम् वर्णयेरन्
मध्यमपुरुषः वर्णयेथाः वर्णयेयाथाम् वर्णयेध्वम्
उत्तमपुरुषः वर्णयेय वर्णयेवहि वर्णयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्णयिषीष्ट वर्णयिषीयास्ताम् वर्णयिषीरन्
मध्यमपुरुषः वर्णयिषीष्ठाः वर्णयिषीयास्थाम् वर्णयिषीढ्वम्, वर्णयिषीध्वम्
उत्तमपुरुषः वर्णयिषीय वर्णयिषीवहि वर्णयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववर्णत अववर्णेताम् अववर्णन्त
मध्यमपुरुषः अववर्णथाः अववर्णेथाम् अववर्णध्वम्
उत्तमपुरुषः अववर्णे अववर्णावहि अववर्णामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्णयिष्यत अवर्णयिष्येताम् अवर्णयिष्यन्त
मध्यमपुरुषः अवर्णयिष्यथाः अवर्णयिष्येथाम् अवर्णयिष्यध्वम्
उत्तमपुरुषः अवर्णयिष्ये अवर्णयिष्यावहि अवर्णयिष्यामहि