#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - लाभ (Samskrit Dhaturoop - lAbha)

लाभ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयति लाभयतः लाभयन्ति
मध्यमपुरुषः लाभयसि लाभयथः लाभयथ
उत्तमपुरुषः लाभयामि लाभयावः लाभयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयाञ्चकार, लाभयामास, लाभयाम्बभूव लाभयाञ्चक्रतुः, लाभयामासतुः, लाभयाम्बभूवतुः लाभयाञ्चक्रुः, लाभयामासुः, लाभयाम्बभूवुः
मध्यमपुरुषः लाभयाञ्चकर्थ, लाभयामासिथ, लाभयाम्बभूविथ लाभयाञ्चक्रथुः, लाभयामासथुः, लाभयाम्बभूवथुः लाभयाञ्चक्र, लाभयामास, लाभयाम्बभूव
उत्तमपुरुषः लाभयाञ्चकर, लाभयाञ्चकार, लाभयामास, लाभयाम्बभूव लाभयाञ्चकृव, लाभयामासिव, लाभयाम्बभूविव लाभयाञ्चकृम, लाभयामासिम, लाभयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयिता लाभयितारौ लाभयितारः
मध्यमपुरुषः लाभयितासि लाभयितास्थः लाभयितास्थ
उत्तमपुरुषः लाभयितास्मि लाभयितास्वः लाभयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयिष्यति लाभयिष्यतः लाभयिष्यन्ति
मध्यमपुरुषः लाभयिष्यसि लाभयिष्यथः लाभयिष्यथ
उत्तमपुरुषः लाभयिष्यामि लाभयिष्यावः लाभयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयतात्, लाभयताद्, लाभयतु लाभयताम् लाभयन्तु
मध्यमपुरुषः लाभय, लाभयतात्, लाभयताद् लाभयतम् लाभयत
उत्तमपुरुषः लाभयानि लाभयाव लाभयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलाभयत्, अलाभयद् अलाभयताम् अलाभयन्
मध्यमपुरुषः अलाभयः अलाभयतम् अलाभयत
उत्तमपुरुषः अलाभयम् अलाभयाव अलाभयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयेत्, लाभयेद् लाभयेताम् लाभयेयुः
मध्यमपुरुषः लाभयेः लाभयेतम् लाभयेत
उत्तमपुरुषः लाभयेयम् लाभयेव लाभयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभ्यात्, लाभ्याद् लाभ्यास्ताम् लाभ्यासुः
मध्यमपुरुषः लाभ्याः लाभ्यास्तम् लाभ्यास्त
उत्तमपुरुषः लाभ्यासम् लाभ्यास्व लाभ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललाभत्, अललाभद् अललाभताम् अललाभन्
मध्यमपुरुषः अललाभः अललाभतम् अललाभत
उत्तमपुरुषः अललाभम् अललाभाव अललाभाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलाभयिष्यत्, अलाभयिष्यद् अलाभयिष्यताम् अलाभयिष्यन्
मध्यमपुरुषः अलाभयिष्यः अलाभयिष्यतम् अलाभयिष्यत
उत्तमपुरुषः अलाभयिष्यम् अलाभयिष्याव अलाभयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयते लाभयेते लाभयन्ते
मध्यमपुरुषः लाभयसे लाभयेथे लाभयध्वे
उत्तमपुरुषः लाभये लाभयावहे लाभयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयाञ्चक्रे, लाभयामास, लाभयाम्बभूव लाभयाञ्चक्राते, लाभयामासतुः, लाभयाम्बभूवतुः लाभयाञ्चक्रिरे, लाभयामासुः, लाभयाम्बभूवुः
मध्यमपुरुषः लाभयाञ्चकृषे, लाभयामासिथ, लाभयाम्बभूविथ लाभयाञ्चक्राथे, लाभयामासथुः, लाभयाम्बभूवथुः लाभयाञ्चकृढ्वे, लाभयामास, लाभयाम्बभूव
उत्तमपुरुषः लाभयाञ्चक्रे, लाभयामास, लाभयाम्बभूव लाभयाञ्चकृवहे, लाभयामासिव, लाभयाम्बभूविव लाभयाञ्चकृमहे, लाभयामासिम, लाभयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयिता लाभयितारौ लाभयितारः
मध्यमपुरुषः लाभयितासे लाभयितासाथे लाभयिताध्वे
उत्तमपुरुषः लाभयिताहे लाभयितास्वहे लाभयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयिष्यते लाभयिष्येते लाभयिष्यन्ते
मध्यमपुरुषः लाभयिष्यसे लाभयिष्येथे लाभयिष्यध्वे
उत्तमपुरुषः लाभयिष्ये लाभयिष्यावहे लाभयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयताम् लाभयेताम् लाभयन्ताम्
मध्यमपुरुषः लाभयस्व लाभयेथाम् लाभयध्वम्
उत्तमपुरुषः लाभयै लाभयावहै लाभयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलाभयत अलाभयेताम् अलाभयन्त
मध्यमपुरुषः अलाभयथाः अलाभयेथाम् अलाभयध्वम्
उत्तमपुरुषः अलाभये अलाभयावहि अलाभयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयेत लाभयेयाताम् लाभयेरन्
मध्यमपुरुषः लाभयेथाः लाभयेयाथाम् लाभयेध्वम्
उत्तमपुरुषः लाभयेय लाभयेवहि लाभयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाभयिषीष्ट लाभयिषीयास्ताम् लाभयिषीरन्
मध्यमपुरुषः लाभयिषीष्ठाः लाभयिषीयास्थाम् लाभयिषीढ्वम्, लाभयिषीध्वम्
उत्तमपुरुषः लाभयिषीय लाभयिषीवहि लाभयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललाभत अललाभेताम् अललाभन्त
मध्यमपुरुषः अललाभथाः अललाभेथाम् अललाभध्वम्
उत्तमपुरुषः अललाभे अललाभावहि अललाभामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलाभयिष्यत अलाभयिष्येताम् अलाभयिष्यन्त
मध्यमपुरुषः अलाभयिष्यथाः अलाभयिष्येथाम् अलाभयिष्यध्वम्
उत्तमपुरुषः अलाभयिष्ये अलाभयिष्यावहि अलाभयिष्यामहि