संस्कृत धातुरूप - व्रज् (Samskrit Dhaturoop - vraj)

व्रज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रजति व्रजतः व्रजन्ति
मध्यमपुरुषः व्रजसि व्रजथः व्रजथ
उत्तमपुरुषः व्रजामि व्रजावः व्रजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वव्राज वव्रजतुः वव्रजुः
मध्यमपुरुषः वव्रजिथ वव्रजथुः वव्रज
उत्तमपुरुषः वव्रज, वव्राज वव्रजिव वव्रजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रजिता व्रजितारौ व्रजितारः
मध्यमपुरुषः व्रजितासि व्रजितास्थः व्रजितास्थ
उत्तमपुरुषः व्रजितास्मि व्रजितास्वः व्रजितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रजिष्यति व्रजिष्यतः व्रजिष्यन्ति
मध्यमपुरुषः व्रजिष्यसि व्रजिष्यथः व्रजिष्यथ
उत्तमपुरुषः व्रजिष्यामि व्रजिष्यावः व्रजिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रजतात्, व्रजताद्, व्रजतु व्रजताम् व्रजन्तु
मध्यमपुरुषः व्रज, व्रजतात्, व्रजताद् व्रजतम् व्रजत
उत्तमपुरुषः व्रजानि व्रजाव व्रजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्रजत्, अव्रजद् अव्रजताम् अव्रजन्
मध्यमपुरुषः अव्रजः अव्रजतम् अव्रजत
उत्तमपुरुषः अव्रजम् अव्रजाव अव्रजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रजेत्, व्रजेद् व्रजेताम् व्रजेयुः
मध्यमपुरुषः व्रजेः व्रजेतम् व्रजेत
उत्तमपुरुषः व्रजेयम् व्रजेव व्रजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रज्यात्, व्रज्याद् व्रज्यास्ताम् व्रज्यासुः
मध्यमपुरुषः व्रज्याः व्रज्यास्तम् व्रज्यास्त
उत्तमपुरुषः व्रज्यासम् व्रज्यास्व व्रज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्राजीत्, अव्राजीद् अव्राजिष्टाम् अव्राजिषुः
मध्यमपुरुषः अव्राजीः अव्राजिष्टम् अव्राजिष्ट
उत्तमपुरुषः अव्राजिषम् अव्राजिष्व अव्राजिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्रजिष्यत्, अव्रजिष्यद् अव्रजिष्यताम् अव्रजिष्यन्
मध्यमपुरुषः अव्रजिष्यः अव्रजिष्यतम् अव्रजिष्यत
उत्तमपुरुषः अव्रजिष्यम् अव्रजिष्याव अव्रजिष्याम