संस्कृत धातुरूप - अट्ट् (Samskrit Dhaturoop - aTT)

अट्ट्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अट्टते अट्टेते अट्टन्ते
मध्यमपुरुषः अट्टसे अट्टेथे अट्टध्वे
उत्तमपुरुषः अट्टे अट्टावहे अट्टामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनट्टे आनट्टाते आनट्टिरे
मध्यमपुरुषः आनट्टिषे आनट्टाथे आनट्टिध्वे
उत्तमपुरुषः आनट्टे आनट्टिवहे आनट्टिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अट्टिता अट्टितारौ अट्टितारः
मध्यमपुरुषः अट्टितासे अट्टितासाथे अट्टिताध्वे
उत्तमपुरुषः अट्टिताहे अट्टितास्वहे अट्टितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अट्टिष्यते अट्टिष्येते अट्टिष्यन्ते
मध्यमपुरुषः अट्टिष्यसे अट्टिष्येथे अट्टिष्यध्वे
उत्तमपुरुषः अट्टिष्ये अट्टिष्यावहे अट्टिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अट्टताम् अट्टेताम् अट्टन्ताम्
मध्यमपुरुषः अट्टस्व अट्टेथाम् अट्टध्वम्
उत्तमपुरुषः अट्टै अट्टावहै अट्टामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आट्टत आट्टेताम् आट्टन्त
मध्यमपुरुषः आट्टथाः आट्टेथाम् आट्टध्वम्
उत्तमपुरुषः आट्टे आट्टावहि आट्टामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अट्टेत अट्टेयाताम् अट्टेरन्
मध्यमपुरुषः अट्टेथाः अट्टेयाथाम् अट्टेध्वम्
उत्तमपुरुषः अट्टेय अट्टेवहि अट्टेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अट्टिषीष्ट अट्टिषीयास्ताम् अट्टिषीरन्
मध्यमपुरुषः अट्टिषीष्ठाः अट्टिषीयास्थाम् अट्टिषीध्वम्
उत्तमपुरुषः अट्टिषीय अट्टिषीवहि अट्टिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आट्टिष्ट आट्टिषाताम् आट्टिषत
मध्यमपुरुषः आट्टिष्ठाः आट्टिषाथाम् आट्टिध्वम्
उत्तमपुरुषः आट्टिषि आट्टिष्वहि आट्टिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आट्टिष्यत आट्टिष्येताम् आट्टिष्यन्त
मध्यमपुरुषः आट्टिष्यथाः आट्टिष्येथाम् आट्टिष्यध्वम्
उत्तमपुरुषः आट्टिष्ये आट्टिष्यावहि आट्टिष्यामहि