संस्कृत धातुरूप - वज् (Samskrit Dhaturoop - vaj)

वज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वजति वजतः वजन्ति
मध्यमपुरुषः वजसि वजथः वजथ
उत्तमपुरुषः वजामि वजावः वजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववाज ववजतुः ववजुः
मध्यमपुरुषः ववजिथ ववजथुः ववज
उत्तमपुरुषः ववज, ववाज ववजिव ववजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वजिता वजितारौ वजितारः
मध्यमपुरुषः वजितासि वजितास्थः वजितास्थ
उत्तमपुरुषः वजितास्मि वजितास्वः वजितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वजिष्यति वजिष्यतः वजिष्यन्ति
मध्यमपुरुषः वजिष्यसि वजिष्यथः वजिष्यथ
उत्तमपुरुषः वजिष्यामि वजिष्यावः वजिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वजतात्, वजताद्, वजतु वजताम् वजन्तु
मध्यमपुरुषः वज, वजतात्, वजताद् वजतम् वजत
उत्तमपुरुषः वजानि वजाव वजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवजत्, अवजद् अवजताम् अवजन्
मध्यमपुरुषः अवजः अवजतम् अवजत
उत्तमपुरुषः अवजम् अवजाव अवजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वजेत्, वजेद् वजेताम् वजेयुः
मध्यमपुरुषः वजेः वजेतम् वजेत
उत्तमपुरुषः वजेयम् वजेव वजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वज्यात्, वज्याद् वज्यास्ताम् वज्यासुः
मध्यमपुरुषः वज्याः वज्यास्तम् वज्यास्त
उत्तमपुरुषः वज्यासम् वज्यास्व वज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवजीत्, अवजीद्, अवाजीत्, अवाजीद् अवजिष्टाम्, अवाजिष्टाम् अवजिषुः, अवाजिषुः
मध्यमपुरुषः अवजीः, अवाजीः अवजिष्टम्, अवाजिष्टम् अवजिष्ट, अवाजिष्ट
उत्तमपुरुषः अवजिषम्, अवाजिषम् अवजिष्व, अवाजिष्व अवजिष्म, अवाजिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवजिष्यत्, अवजिष्यद् अवजिष्यताम् अवजिष्यन्
मध्यमपुरुषः अवजिष्यः अवजिष्यतम् अवजिष्यत
उत्तमपुरुषः अवजिष्यम् अवजिष्याव अवजिष्याम