संस्कृत धातुरूप - विश् (Samskrit Dhaturoop - vish)

विश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विशति विशतः विशन्ति
मध्यमपुरुषः विशसि विशथः विशथ
उत्तमपुरुषः विशामि विशावः विशामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विवेश विविशतुः विविशुः
मध्यमपुरुषः विवेशिथ विविशथुः विविश
उत्तमपुरुषः विवेश विविशिव विविशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वेष्टा वेष्टारौ वेष्टारः
मध्यमपुरुषः वेष्टासि वेष्टास्थः वेष्टास्थ
उत्तमपुरुषः वेष्टास्मि वेष्टास्वः वेष्टास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वेक्ष्यति वेक्ष्यतः वेक्ष्यन्ति
मध्यमपुरुषः वेक्ष्यसि वेक्ष्यथः वेक्ष्यथ
उत्तमपुरुषः वेक्ष्यामि वेक्ष्यावः वेक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विशतात्, विशताद्, विशतु विशताम् विशन्तु
मध्यमपुरुषः विश, विशतात्, विशताद् विशतम् विशत
उत्तमपुरुषः विशानि विशाव विशाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविशत्, अविशद् अविशताम् अविशन्
मध्यमपुरुषः अविशः अविशतम् अविशत
उत्तमपुरुषः अविशम् अविशाव अविशाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विशेत्, विशेद् विशेताम् विशेयुः
मध्यमपुरुषः विशेः विशेतम् विशेत
उत्तमपुरुषः विशेयम् विशेव विशेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विश्यात्, विश्याद् विश्यास्ताम् विश्यासुः
मध्यमपुरुषः विश्याः विश्यास्तम् विश्यास्त
उत्तमपुरुषः विश्यासम् विश्यास्व विश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविक्षत्, अविक्षद् अविक्षताम् अविक्षन्
मध्यमपुरुषः अविक्षः अविक्षतम् अविक्षत
उत्तमपुरुषः अविक्षम् अविक्षाव अविक्षाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवेक्ष्यत्, अवेक्ष्यद् अवेक्ष्यताम् अवेक्ष्यन्
मध्यमपुरुषः अवेक्ष्यः अवेक्ष्यतम् अवेक्ष्यत
उत्तमपुरुषः अवेक्ष्यम् अवेक्ष्याव अवेक्ष्याम