संस्कृत धातुरूप - मृश् (Samskrit Dhaturoop - mRRish)

मृश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृशति मृशतः मृशन्ति
मध्यमपुरुषः मृशसि मृशथः मृशथ
उत्तमपुरुषः मृशामि मृशावः मृशामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममर्श ममृशतुः ममृशुः
मध्यमपुरुषः ममर्शिथ ममृशथुः ममृश
उत्तमपुरुषः ममर्श ममृशिव ममृशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्ष्टा, म्रष्टा मर्ष्टारौ, म्रष्टारौ मर्ष्टारः, म्रष्टारः
मध्यमपुरुषः मर्ष्टासि, म्रष्टासि मर्ष्टास्थः, म्रष्टास्थः मर्ष्टास्थ, म्रष्टास्थ
उत्तमपुरुषः मर्ष्टास्मि, म्रष्टास्मि मर्ष्टास्वः, म्रष्टास्वः मर्ष्टास्मः, म्रष्टास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्क्ष्यति, म्रक्ष्यति मर्क्ष्यतः, म्रक्ष्यतः मर्क्ष्यन्ति, म्रक्ष्यन्ति
मध्यमपुरुषः मर्क्ष्यसि, म्रक्ष्यसि मर्क्ष्यथः, म्रक्ष्यथः मर्क्ष्यथ, म्रक्ष्यथ
उत्तमपुरुषः मर्क्ष्यामि, म्रक्ष्यामि मर्क्ष्यावः, म्रक्ष्यावः मर्क्ष्यामः, म्रक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृशतात्, मृशताद्, मृशतु मृशताम् मृशन्तु
मध्यमपुरुषः मृश, मृशतात्, मृशताद् मृशतम् मृशत
उत्तमपुरुषः मृशानि मृशाव मृशाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमृशत्, अमृशद् अमृशताम् अमृशन्
मध्यमपुरुषः अमृशः अमृशतम् अमृशत
उत्तमपुरुषः अमृशम् अमृशाव अमृशाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृशेत्, मृशेद् मृशेताम् मृशेयुः
मध्यमपुरुषः मृशेः मृशेतम् मृशेत
उत्तमपुरुषः मृशेयम् मृशेव मृशेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृश्यात्, मृश्याद् मृश्यास्ताम् मृश्यासुः
मध्यमपुरुषः मृश्याः मृश्यास्तम् मृश्यास्त
उत्तमपुरुषः मृश्यासम् मृश्यास्व मृश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमार्क्षीत्, अमार्क्षीद्, अमृक्षत्, अमृक्षद्, अम्राक्षीत्, अम्राक्षीद् अमार्ष्टाम्, अमृक्षताम्, अम्राष्टाम् अमार्क्षुः, अमृक्षन्, अम्राक्षुः
मध्यमपुरुषः अमार्क्षीः, अमृक्षः, अम्राक्षीः अमार्ष्टम्, अमृक्षतम्, अम्राष्टम् अमार्ष्ट, अमृक्षत, अम्राष्ट
उत्तमपुरुषः अमार्क्षम्, अमृक्षम्, अम्राक्षम् अमार्क्ष्व, अमृक्षाव, अम्राक्ष्व अमार्क्ष्म, अमृक्षाम, अम्राक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्क्ष्यत्, अमर्क्ष्यद्, अम्रक्ष्यत्, अम्रक्ष्यद् अमर्क्ष्यताम्, अम्रक्ष्यताम् अमर्क्ष्यन्, अम्रक्ष्यन्
मध्यमपुरुषः अमर्क्ष्यः, अम्रक्ष्यः अमर्क्ष्यतम्, अम्रक्ष्यतम् अमर्क्ष्यत, अम्रक्ष्यत
उत्तमपुरुषः अमर्क्ष्यम्, अम्रक्ष्यम् अमर्क्ष्याव, अम्रक्ष्याव अमर्क्ष्याम, अम्रक्ष्याम