संस्कृत धातुरूप - विच्छ् (Samskrit Dhaturoop - vichCh)

विच्छ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विच्छायति विच्छायतः विच्छायन्ति
मध्यमपुरुषः विच्छायसि विच्छायथः विच्छायथ
उत्तमपुरुषः विच्छायामि विच्छायावः विच्छायामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विच्छायाञ्चकार, विच्छायामास, विच्छायाम्बभूव, विविच्छ विच्छायाञ्चक्रतुः, विच्छायामासतुः, विच्छायाम्बभूवतुः, विविच्छतुः विच्छायाञ्चक्रुः, विच्छायामासुः, विच्छायाम्बभूवुः, विविच्छुः
मध्यमपुरुषः विच्छायाञ्चकर्थ, विच्छायामासिथ, विच्छायाम्बभूविथ, विविच्छिथ विच्छायाञ्चक्रथुः, विच्छायामासथुः, विच्छायाम्बभूवथुः, विविच्छथुः विच्छायाञ्चक्र, विच्छायामास, विच्छायाम्बभूव, विविच्छ
उत्तमपुरुषः विच्छायाञ्चकर, विच्छायाञ्चकार, विच्छायामास, विच्छायाम्बभूव, विविच्छ विच्छायाञ्चकृव, विच्छायामासिव, विच्छायाम्बभूविव, विविच्छिव विच्छायाञ्चकृम, विच्छायामासिम, विच्छायाम्बभूविम, विविच्छिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विच्छायिता, विच्छिता विच्छायितारौ, विच्छितारौ विच्छायितारः, विच्छितारः
मध्यमपुरुषः विच्छायितासि, विच्छितासि विच्छायितास्थः, विच्छितास्थः विच्छायितास्थ, विच्छितास्थ
उत्तमपुरुषः विच्छायितास्मि, विच्छितास्मि विच्छायितास्वः, विच्छितास्वः विच्छायितास्मः, विच्छितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विच्छायिष्यति, विच्छिष्यति विच्छायिष्यतः, विच्छिष्यतः विच्छायिष्यन्ति, विच्छिष्यन्ति
मध्यमपुरुषः विच्छायिष्यसि, विच्छिष्यसि विच्छायिष्यथः, विच्छिष्यथः विच्छायिष्यथ, विच्छिष्यथ
उत्तमपुरुषः विच्छायिष्यामि, विच्छिष्यामि विच्छायिष्यावः, विच्छिष्यावः विच्छायिष्यामः, विच्छिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विच्छायतात्, विच्छायताद्, विच्छायतु विच्छायताम् विच्छायन्तु
मध्यमपुरुषः विच्छाय, विच्छायतात्, विच्छायताद् विच्छायतम् विच्छायत
उत्तमपुरुषः विच्छायानि विच्छायाव विच्छायाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविच्छायत्, अविच्छायद् अविच्छायताम् अविच्छायन्
मध्यमपुरुषः अविच्छायः अविच्छायतम् अविच्छायत
उत्तमपुरुषः अविच्छायम् अविच्छायाव अविच्छायाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विच्छायेत्, विच्छायेद् विच्छायेताम् विच्छायेयुः
मध्यमपुरुषः विच्छायेः विच्छायेतम् विच्छायेत
उत्तमपुरुषः विच्छायेयम् विच्छायेव विच्छायेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विच्छाय्यात्, विच्छाय्याद्, विच्छ्यात्, विच्छ्याद् विच्छाय्यास्ताम्, विच्छ्यास्ताम् विच्छाय्यासुः, विच्छ्यासुः
मध्यमपुरुषः विच्छाय्याः, विच्छ्याः विच्छाय्यास्तम्, विच्छ्यास्तम् विच्छाय्यास्त, विच्छ्यास्त
उत्तमपुरुषः विच्छाय्यासम्, विच्छ्यासम् विच्छाय्यास्व, विच्छ्यास्व विच्छाय्यास्म, विच्छ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविच्छायीत्, अविच्छायीद्, अविच्छीत्, अविच्छीद् अविच्छायिष्टाम्, अविच्छिष्टाम् अविच्छायिषुः, अविच्छिषुः
मध्यमपुरुषः अविच्छायीः, अविच्छीः अविच्छायिष्टम्, अविच्छिष्टम् अविच्छायिष्ट, अविच्छिष्ट
उत्तमपुरुषः अविच्छायिषम्, अविच्छिषम् अविच्छायिष्व, अविच्छिष्व अविच्छायिष्म, अविच्छिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविच्छायिष्यत्, अविच्छायिष्यद्, अविच्छिष्यत्, अविच्छिष्यद् अविच्छायिष्यताम्, अविच्छिष्यताम् अविच्छायिष्यन्, अविच्छिष्यन्
मध्यमपुरुषः अविच्छायिष्यः, अविच्छिष्यः अविच्छायिष्यतम्, अविच्छिष्यतम् अविच्छायिष्यत, अविच्छिष्यत
उत्तमपुरुषः अविच्छायिष्यम्, अविच्छिष्यम् अविच्छायिष्याव, अविच्छिष्याव अविच्छायिष्याम, अविच्छिष्याम