संस्कृत धातुरूप - वङ्क् (Samskrit Dhaturoop - va~Nk)

वङ्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्कते वङ्केते वङ्कन्ते
मध्यमपुरुषः वङ्कसे वङ्केथे वङ्कध्वे
उत्तमपुरुषः वङ्के वङ्कावहे वङ्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववङ्के ववङ्काते ववङ्किरे
मध्यमपुरुषः ववङ्किषे ववङ्काथे ववङ्किध्वे
उत्तमपुरुषः ववङ्के ववङ्किवहे ववङ्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्किता वङ्कितारौ वङ्कितारः
मध्यमपुरुषः वङ्कितासे वङ्कितासाथे वङ्किताध्वे
उत्तमपुरुषः वङ्किताहे वङ्कितास्वहे वङ्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्किष्यते वङ्किष्येते वङ्किष्यन्ते
मध्यमपुरुषः वङ्किष्यसे वङ्किष्येथे वङ्किष्यध्वे
उत्तमपुरुषः वङ्किष्ये वङ्किष्यावहे वङ्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्कताम् वङ्केताम् वङ्कन्ताम्
मध्यमपुरुषः वङ्कस्व वङ्केथाम् वङ्कध्वम्
उत्तमपुरुषः वङ्कै वङ्कावहै वङ्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवङ्कत अवङ्केताम् अवङ्कन्त
मध्यमपुरुषः अवङ्कथाः अवङ्केथाम् अवङ्कध्वम्
उत्तमपुरुषः अवङ्के अवङ्कावहि अवङ्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्केत वङ्केयाताम् वङ्केरन्
मध्यमपुरुषः वङ्केथाः वङ्केयाथाम् वङ्केध्वम्
उत्तमपुरुषः वङ्केय वङ्केवहि वङ्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्किषीष्ट वङ्किषीयास्ताम् वङ्किषीरन्
मध्यमपुरुषः वङ्किषीष्ठाः वङ्किषीयास्थाम् वङ्किषीध्वम्
उत्तमपुरुषः वङ्किषीय वङ्किषीवहि वङ्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवङ्किष्ट अवङ्किषाताम् अवङ्किषत
मध्यमपुरुषः अवङ्किष्ठाः अवङ्किषाथाम् अवङ्किध्वम्
उत्तमपुरुषः अवङ्किषि अवङ्किष्वहि अवङ्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवङ्किष्यत अवङ्किष्येताम् अवङ्किष्यन्त
मध्यमपुरुषः अवङ्किष्यथाः अवङ्किष्येथाम् अवङ्किष्यध्वम्
उत्तमपुरुषः अवङ्किष्ये अवङ्किष्यावहि अवङ्किष्यामहि