संस्कृत धातुरूप - अङ्क् (Samskrit Dhaturoop - a~Nk)

अङ्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्कते अङ्केते अङ्कन्ते
मध्यमपुरुषः अङ्कसे अङ्केथे अङ्कध्वे
उत्तमपुरुषः अङ्के अङ्कावहे अङ्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनङ्के आनङ्काते आनङ्किरे
मध्यमपुरुषः आनङ्किषे आनङ्काथे आनङ्किध्वे
उत्तमपुरुषः आनङ्के आनङ्किवहे आनङ्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्किता अङ्कितारौ अङ्कितारः
मध्यमपुरुषः अङ्कितासे अङ्कितासाथे अङ्किताध्वे
उत्तमपुरुषः अङ्किताहे अङ्कितास्वहे अङ्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्किष्यते अङ्किष्येते अङ्किष्यन्ते
मध्यमपुरुषः अङ्किष्यसे अङ्किष्येथे अङ्किष्यध्वे
उत्तमपुरुषः अङ्किष्ये अङ्किष्यावहे अङ्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्कताम् अङ्केताम् अङ्कन्ताम्
मध्यमपुरुषः अङ्कस्व अङ्केथाम् अङ्कध्वम्
उत्तमपुरुषः अङ्कै अङ्कावहै अङ्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्कत आङ्केताम् आङ्कन्त
मध्यमपुरुषः आङ्कथाः आङ्केथाम् आङ्कध्वम्
उत्तमपुरुषः आङ्के आङ्कावहि आङ्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्केत अङ्केयाताम् अङ्केरन्
मध्यमपुरुषः अङ्केथाः अङ्केयाथाम् अङ्केध्वम्
उत्तमपुरुषः अङ्केय अङ्केवहि अङ्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्किषीष्ट अङ्किषीयास्ताम् अङ्किषीरन्
मध्यमपुरुषः अङ्किषीष्ठाः अङ्किषीयास्थाम् अङ्किषीध्वम्
उत्तमपुरुषः अङ्किषीय अङ्किषीवहि अङ्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्किष्ट आङ्किषाताम् आङ्किषत
मध्यमपुरुषः आङ्किष्ठाः आङ्किषाथाम् आङ्किध्वम्
उत्तमपुरुषः आङ्किषि आङ्किष्वहि आङ्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्किष्यत आङ्किष्येताम् आङ्किष्यन्त
मध्यमपुरुषः आङ्किष्यथाः आङ्किष्येथाम् आङ्किष्यध्वम्
उत्तमपुरुषः आङ्किष्ये आङ्किष्यावहि आङ्किष्यामहि