संस्कृत धातुरूप - मङ्क् (Samskrit Dhaturoop - ma~Nk)

मङ्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्कते मङ्केते मङ्कन्ते
मध्यमपुरुषः मङ्कसे मङ्केथे मङ्कध्वे
उत्तमपुरुषः मङ्के मङ्कावहे मङ्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममङ्के ममङ्काते ममङ्किरे
मध्यमपुरुषः ममङ्किषे ममङ्काथे ममङ्किध्वे
उत्तमपुरुषः ममङ्के ममङ्किवहे ममङ्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्किता मङ्कितारौ मङ्कितारः
मध्यमपुरुषः मङ्कितासे मङ्कितासाथे मङ्किताध्वे
उत्तमपुरुषः मङ्किताहे मङ्कितास्वहे मङ्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्किष्यते मङ्किष्येते मङ्किष्यन्ते
मध्यमपुरुषः मङ्किष्यसे मङ्किष्येथे मङ्किष्यध्वे
उत्तमपुरुषः मङ्किष्ये मङ्किष्यावहे मङ्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्कताम् मङ्केताम् मङ्कन्ताम्
मध्यमपुरुषः मङ्कस्व मङ्केथाम् मङ्कध्वम्
उत्तमपुरुषः मङ्कै मङ्कावहै मङ्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्कत अमङ्केताम् अमङ्कन्त
मध्यमपुरुषः अमङ्कथाः अमङ्केथाम् अमङ्कध्वम्
उत्तमपुरुषः अमङ्के अमङ्कावहि अमङ्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्केत मङ्केयाताम् मङ्केरन्
मध्यमपुरुषः मङ्केथाः मङ्केयाथाम् मङ्केध्वम्
उत्तमपुरुषः मङ्केय मङ्केवहि मङ्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्किषीष्ट मङ्किषीयास्ताम् मङ्किषीरन्
मध्यमपुरुषः मङ्किषीष्ठाः मङ्किषीयास्थाम् मङ्किषीध्वम्
उत्तमपुरुषः मङ्किषीय मङ्किषीवहि मङ्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्किष्ट अमङ्किषाताम् अमङ्किषत
मध्यमपुरुषः अमङ्किष्ठाः अमङ्किषाथाम् अमङ्किध्वम्
उत्तमपुरुषः अमङ्किषि अमङ्किष्वहि अमङ्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्किष्यत अमङ्किष्येताम् अमङ्किष्यन्त
मध्यमपुरुषः अमङ्किष्यथाः अमङ्किष्येथाम् अमङ्किष्यध्वम्
उत्तमपुरुषः अमङ्किष्ये अमङ्किष्यावहि अमङ्किष्यामहि