संस्कृत धातुरूप - वङ्ग् (Samskrit Dhaturoop - va~Ng)

वङ्ग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्गति वङ्गतः वङ्गन्ति
मध्यमपुरुषः वङ्गसि वङ्गथः वङ्गथ
उत्तमपुरुषः वङ्गामि वङ्गावः वङ्गामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववङ्ग ववङ्गतुः ववङ्गुः
मध्यमपुरुषः ववङ्गिथ ववङ्गथुः ववङ्ग
उत्तमपुरुषः ववङ्ग ववङ्गिव ववङ्गिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्गिता वङ्गितारौ वङ्गितारः
मध्यमपुरुषः वङ्गितासि वङ्गितास्थः वङ्गितास्थ
उत्तमपुरुषः वङ्गितास्मि वङ्गितास्वः वङ्गितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्गिष्यति वङ्गिष्यतः वङ्गिष्यन्ति
मध्यमपुरुषः वङ्गिष्यसि वङ्गिष्यथः वङ्गिष्यथ
उत्तमपुरुषः वङ्गिष्यामि वङ्गिष्यावः वङ्गिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्गतात्, वङ्गताद्, वङ्गतु वङ्गताम् वङ्गन्तु
मध्यमपुरुषः वङ्ग, वङ्गतात्, वङ्गताद् वङ्गतम् वङ्गत
उत्तमपुरुषः वङ्गानि वङ्गाव वङ्गाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवङ्गत्, अवङ्गद् अवङ्गताम् अवङ्गन्
मध्यमपुरुषः अवङ्गः अवङ्गतम् अवङ्गत
उत्तमपुरुषः अवङ्गम् अवङ्गाव अवङ्गाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्गेत्, वङ्गेद् वङ्गेताम् वङ्गेयुः
मध्यमपुरुषः वङ्गेः वङ्गेतम् वङ्गेत
उत्तमपुरुषः वङ्गेयम् वङ्गेव वङ्गेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वङ्ग्यात्, वङ्ग्याद् वङ्ग्यास्ताम् वङ्ग्यासुः
मध्यमपुरुषः वङ्ग्याः वङ्ग्यास्तम् वङ्ग्यास्त
उत्तमपुरुषः वङ्ग्यासम् वङ्ग्यास्व वङ्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवङ्गीत्, अवङ्गीद् अवङ्गिष्टाम् अवङ्गिषुः
मध्यमपुरुषः अवङ्गीः अवङ्गिष्टम् अवङ्गिष्ट
उत्तमपुरुषः अवङ्गिषम् अवङ्गिष्व अवङ्गिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवङ्गिष्यत्, अवङ्गिष्यद् अवङ्गिष्यताम् अवङ्गिष्यन्
मध्यमपुरुषः अवङ्गिष्यः अवङ्गिष्यतम् अवङ्गिष्यत
उत्तमपुरुषः अवङ्गिष्यम् अवङ्गिष्याव अवङ्गिष्याम