संस्कृत धातुरूप - मङ्ग् (Samskrit Dhaturoop - ma~Ng)

मङ्ग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्गति मङ्गतः मङ्गन्ति
मध्यमपुरुषः मङ्गसि मङ्गथः मङ्गथ
उत्तमपुरुषः मङ्गामि मङ्गावः मङ्गामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममङ्ग ममङ्गतुः ममङ्गुः
मध्यमपुरुषः ममङ्गिथ ममङ्गथुः ममङ्ग
उत्तमपुरुषः ममङ्ग ममङ्गिव ममङ्गिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्गिता मङ्गितारौ मङ्गितारः
मध्यमपुरुषः मङ्गितासि मङ्गितास्थः मङ्गितास्थ
उत्तमपुरुषः मङ्गितास्मि मङ्गितास्वः मङ्गितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्गिष्यति मङ्गिष्यतः मङ्गिष्यन्ति
मध्यमपुरुषः मङ्गिष्यसि मङ्गिष्यथः मङ्गिष्यथ
उत्तमपुरुषः मङ्गिष्यामि मङ्गिष्यावः मङ्गिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्गतात्, मङ्गताद्, मङ्गतु मङ्गताम् मङ्गन्तु
मध्यमपुरुषः मङ्ग, मङ्गतात्, मङ्गताद् मङ्गतम् मङ्गत
उत्तमपुरुषः मङ्गानि मङ्गाव मङ्गाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्गत्, अमङ्गद् अमङ्गताम् अमङ्गन्
मध्यमपुरुषः अमङ्गः अमङ्गतम् अमङ्गत
उत्तमपुरुषः अमङ्गम् अमङ्गाव अमङ्गाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्गेत्, मङ्गेद् मङ्गेताम् मङ्गेयुः
मध्यमपुरुषः मङ्गेः मङ्गेतम् मङ्गेत
उत्तमपुरुषः मङ्गेयम् मङ्गेव मङ्गेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्ग्यात्, मङ्ग्याद् मङ्ग्यास्ताम् मङ्ग्यासुः
मध्यमपुरुषः मङ्ग्याः मङ्ग्यास्तम् मङ्ग्यास्त
उत्तमपुरुषः मङ्ग्यासम् मङ्ग्यास्व मङ्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्गीत्, अमङ्गीद् अमङ्गिष्टाम् अमङ्गिषुः
मध्यमपुरुषः अमङ्गीः अमङ्गिष्टम् अमङ्गिष्ट
उत्तमपुरुषः अमङ्गिषम् अमङ्गिष्व अमङ्गिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्गिष्यत्, अमङ्गिष्यद् अमङ्गिष्यताम् अमङ्गिष्यन्
मध्यमपुरुषः अमङ्गिष्यः अमङ्गिष्यतम् अमङ्गिष्यत
उत्तमपुरुषः अमङ्गिष्यम् अमङ्गिष्याव अमङ्गिष्याम