संस्कृत धातुरूप - अङ्ग् (Samskrit Dhaturoop - a~Ng)

अङ्ग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गति अङ्गतः अङ्गन्ति
मध्यमपुरुषः अङ्गसि अङ्गथः अङ्गथ
उत्तमपुरुषः अङ्गामि अङ्गावः अङ्गामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनङ्ग आनङ्गतुः आनङ्गुः
मध्यमपुरुषः आनङ्गिथ आनङ्गथुः आनङ्ग
उत्तमपुरुषः आनङ्ग आनङ्गिव आनङ्गिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गिता अङ्गितारौ अङ्गितारः
मध्यमपुरुषः अङ्गितासि अङ्गितास्थः अङ्गितास्थ
उत्तमपुरुषः अङ्गितास्मि अङ्गितास्वः अङ्गितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गिष्यति अङ्गिष्यतः अङ्गिष्यन्ति
मध्यमपुरुषः अङ्गिष्यसि अङ्गिष्यथः अङ्गिष्यथ
उत्तमपुरुषः अङ्गिष्यामि अङ्गिष्यावः अङ्गिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गतात्, अङ्गताद्, अङ्गतु अङ्गताम् अङ्गन्तु
मध्यमपुरुषः अङ्ग, अङ्गतात्, अङ्गताद् अङ्गतम् अङ्गत
उत्तमपुरुषः अङ्गानि अङ्गाव अङ्गाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्गत्, आङ्गद् आङ्गताम् आङ्गन्
मध्यमपुरुषः आङ्गः आङ्गतम् आङ्गत
उत्तमपुरुषः आङ्गम् आङ्गाव आङ्गाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गेत्, अङ्गेद् अङ्गेताम् अङ्गेयुः
मध्यमपुरुषः अङ्गेः अङ्गेतम् अङ्गेत
उत्तमपुरुषः अङ्गेयम् अङ्गेव अङ्गेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्ग्यात्, अङ्ग्याद् अङ्ग्यास्ताम् अङ्ग्यासुः
मध्यमपुरुषः अङ्ग्याः अङ्ग्यास्तम् अङ्ग्यास्त
उत्तमपुरुषः अङ्ग्यासम् अङ्ग्यास्व अङ्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्गीत्, आङ्गीद् आङ्गिष्टाम् आङ्गिषुः
मध्यमपुरुषः आङ्गीः आङ्गिष्टम् आङ्गिष्ट
उत्तमपुरुषः आङ्गिषम् आङ्गिष्व आङ्गिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्गिष्यत्, आङ्गिष्यद् आङ्गिष्यताम् आङ्गिष्यन्
मध्यमपुरुषः आङ्गिष्यः आङ्गिष्यतम् आङ्गिष्यत
उत्तमपुरुषः आङ्गिष्यम् आङ्गिष्याव आङ्गिष्याम