संस्कृत धातुरूप - वञ्च् (Samskrit Dhaturoop - va~nch)

वञ्च्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वञ्चति वञ्चतः वञ्चन्ति
मध्यमपुरुषः वञ्चसि वञ्चथः वञ्चथ
उत्तमपुरुषः वञ्चामि वञ्चावः वञ्चामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववञ्च ववञ्चतुः ववञ्चुः
मध्यमपुरुषः ववञ्चिथ ववञ्चथुः ववञ्च
उत्तमपुरुषः ववञ्च ववञ्चिव ववञ्चिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वञ्चिता वञ्चितारौ वञ्चितारः
मध्यमपुरुषः वञ्चितासि वञ्चितास्थः वञ्चितास्थ
उत्तमपुरुषः वञ्चितास्मि वञ्चितास्वः वञ्चितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वञ्चिष्यति वञ्चिष्यतः वञ्चिष्यन्ति
मध्यमपुरुषः वञ्चिष्यसि वञ्चिष्यथः वञ्चिष्यथ
उत्तमपुरुषः वञ्चिष्यामि वञ्चिष्यावः वञ्चिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वञ्चतात्, वञ्चताद्, वञ्चतु वञ्चताम् वञ्चन्तु
मध्यमपुरुषः वञ्च, वञ्चतात्, वञ्चताद् वञ्चतम् वञ्चत
उत्तमपुरुषः वञ्चानि वञ्चाव वञ्चाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवञ्चत्, अवञ्चद् अवञ्चताम् अवञ्चन्
मध्यमपुरुषः अवञ्चः अवञ्चतम् अवञ्चत
उत्तमपुरुषः अवञ्चम् अवञ्चाव अवञ्चाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वञ्चेत्, वञ्चेद् वञ्चेताम् वञ्चेयुः
मध्यमपुरुषः वञ्चेः वञ्चेतम् वञ्चेत
उत्तमपुरुषः वञ्चेयम् वञ्चेव वञ्चेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वच्यात्, वच्याद् वच्यास्ताम् वच्यासुः
मध्यमपुरुषः वच्याः वच्यास्तम् वच्यास्त
उत्तमपुरुषः वच्यासम् वच्यास्व वच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवञ्चीत्, अवञ्चीद् अवञ्चिष्टाम् अवञ्चिषुः
मध्यमपुरुषः अवञ्चीः अवञ्चिष्टम् अवञ्चिष्ट
उत्तमपुरुषः अवञ्चिषम् अवञ्चिष्व अवञ्चिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवञ्चिष्यत्, अवञ्चिष्यद् अवञ्चिष्यताम् अवञ्चिष्यन्
मध्यमपुरुषः अवञ्चिष्यः अवञ्चिष्यतम् अवञ्चिष्यत
उत्तमपुरुषः अवञ्चिष्यम् अवञ्चिष्याव अवञ्चिष्याम