संस्कृत धातुरूप - अञ्च् (Samskrit Dhaturoop - a~nch)

अञ्च्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अञ्चति अञ्चतः अञ्चन्ति
मध्यमपुरुषः अञ्चसि अञ्चथः अञ्चथ
उत्तमपुरुषः अञ्चामि अञ्चावः अञ्चामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनञ्च आनञ्चतुः आनञ्चुः
मध्यमपुरुषः आनञ्चिथ आनञ्चथुः आनञ्च
उत्तमपुरुषः आनञ्च आनञ्चिव आनञ्चिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अञ्चिता अञ्चितारौ अञ्चितारः
मध्यमपुरुषः अञ्चितासि अञ्चितास्थः अञ्चितास्थ
उत्तमपुरुषः अञ्चितास्मि अञ्चितास्वः अञ्चितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अञ्चिष्यति अञ्चिष्यतः अञ्चिष्यन्ति
मध्यमपुरुषः अञ्चिष्यसि अञ्चिष्यथः अञ्चिष्यथ
उत्तमपुरुषः अञ्चिष्यामि अञ्चिष्यावः अञ्चिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अञ्चतात्, अञ्चताद्, अञ्चतु अञ्चताम् अञ्चन्तु
मध्यमपुरुषः अञ्च, अञ्चतात्, अञ्चताद् अञ्चतम् अञ्चत
उत्तमपुरुषः अञ्चानि अञ्चाव अञ्चाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आञ्चत्, आञ्चद् आञ्चताम् आञ्चन्
मध्यमपुरुषः आञ्चः आञ्चतम् आञ्चत
उत्तमपुरुषः आञ्चम् आञ्चाव आञ्चाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अञ्चेत्, अञ्चेद् अञ्चेताम् अञ्चेयुः
मध्यमपुरुषः अञ्चेः अञ्चेतम् अञ्चेत
उत्तमपुरुषः अञ्चेयम् अञ्चेव अञ्चेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्यात्, अच्याद्, अञ्च्यात्, अञ्च्याद् अच्यास्ताम्, अञ्च्यास्ताम् अच्यासुः, अञ्च्यासुः
मध्यमपुरुषः अच्याः, अञ्च्याः अच्यास्तम्, अञ्च्यास्तम् अच्यास्त, अञ्च्यास्त
उत्तमपुरुषः अच्यासम्, अञ्च्यासम् अच्यास्व, अञ्च्यास्व अच्यास्म, अञ्च्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आञ्चीत्, आञ्चीद् आञ्चिष्टाम् आञ्चिषुः
मध्यमपुरुषः आञ्चीः आञ्चिष्टम् आञ्चिष्ट
उत्तमपुरुषः आञ्चिषम् आञ्चिष्व आञ्चिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आञ्चिष्यत्, आञ्चिष्यद् आञ्चिष्यताम् आञ्चिष्यन्
मध्यमपुरुषः आञ्चिष्यः आञ्चिष्यतम् आञ्चिष्यत
उत्तमपुरुषः आञ्चिष्यम् आञ्चिष्याव आञ्चिष्याम